SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन- हस्तरेण लभ्यते, न पुनः समग्रमपि श्रुते एव उपलभ्यते, अन्यथा जीतव्यवहारस्य विलोपापल्या व्यवहारचतुष्टयमेव स्यात् , तेन श्रुतानु- कुपक्षवल्लीपरीक्षा पलभ्यं जीतव्यवहाराधीनमेव, तच्च तीर्थव्यवस्थापनानाम्नि प्रथमविश्रामे दर्शितं, प्रकृते च समवायाङ्गे नाममात्रेणोपधानानि कृपाण: ८ विश्रामे आनन्दादीनामुक्तानि, तन्नाम्ना च विस्तरविधिरुपासकदशाङ्गोक्तो व्युच्छिन्नोऽपि समस्तसाधारणविधिसूचाप्रवीणात् श्रीमहानिशीथात ॥२१७॥ सुलभः, स च वस्तुगत्या 'ग्रन्थस्य ग्रन्थांतरं टीके ति वचनात् समवायाङ्गसूचितनानो वृत्तिरेव बोध्यः, यतो वृत्तिकर्ताऽपि कथ-| श्चियक्त्या व्याख्याय सम्मतिं च श्रीमहानिशीथोक्तमेव ददाति, नच श्रीआवश्यकश्रुतस्कन्धस्य तुल्येऽप्याराधने साधुश्रावकयोर्विधे| भेदः कथमिति शङ्कनीयं, तीर्थकृद्भिस्तथैव दृष्टत्वात् , कथमन्यथा गोलोमप्रमाणमात्रेष्वपि केशेषु साधूनां सांवत्सरिकप्रतिक्रमणाशुद्धिर्भणिता, न पुनः श्रावकाणाम् , एवं प्रतिमाया आराध्यत्वे च साम्येऽपि न विधेरपि साम्यमित्यादि स्वयमेव पर्यालोच्यमिति-IN गाथार्थः ॥१५८॥ अथोपधानानां किश्चिद्विस्तरतो विधिः संपति श्रीमहानिशीथ एवोपलभ्यतेऽतस्तदेव सूत्रत आहतेसि विहि सयलमुत्तातिसयंमि महानिसीह सिरिसुत्ते । सव्वकुमईण कुमईवल्लीलवणे वरकिवाणे ॥१५९॥ तेषाम्-उपधानानां विधिः 'सूचनात्सूत्र'मिति वचनात् सूचामात्रेण कथश्चिद्विस्तरतः श्रीमहानिशीथे 'श्रीसूत्रे' प्रवचनशोभाकारिणि सूत्रे इत्यर्थः, पुनः किंलक्षणे ?-'सकलश्रुतातिशये सकलश्रुतानाम्-आचाराङ्गादीनां मध्येऽतिशयो यस्य तत् सकलश्रुतातिशयं तसिन् , सर्वश्रुतेभ्योऽतिशायिनीत्यर्थः, उक्तं च-"किंतु जो सो एअस्स अचिंतचिंतामणिकप्पभूअस्स महानिसीहसुअक्खंधस्स पुव्वायरिसो आसि तहिं चेव खंडाखंडीए उद्देहिआइएहिं हेऊहिं बहवे पत्तगा पडिसडिआ, तहावि अच्चंतसुमहत्थतिसयंति इमं महानिसीहं सुअक्खंधं कसिणपवयणस्स परमसारभूअं परं तत्तं महत्थंति कलिऊणं पवयणवच्छल्लत्तणेण बहुभव्वसत्तोवयारिज | ॥२१७॥ GOHOUGHOTOSHOOT For Pesand Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy