SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ दीनां श्रीप्रवचन- ज्ञानप्रमुखाराधनक्रिया:-ज्ञानदर्शनचारित्राराधनक्रियाः पुरुषविशेषं प्राप्य नाना-अनेकप्रकारास्तेन यथा श्रुताराधननिमित्तं आनन्दा परीक्षा ८ विश्रामे He साधूनां कालिकोत्कालिकागाढानागाढरूपा योगास्तथा श्रावकाणां जिनाज्ञया कल्पनीयस्य श्रीआवश्यकश्रुतस्कन्धमात्रस्याराधननि-13 उपधानानि ॥२१६॥ समुपधानानि योगानुष्ठानापेक्षया मिन्नतपःक्रियाविधिसाध्यानि भवन्ति, तानि च कस्मिन् श्रुते कथं लभ्यते इत्याह-'समवायमी'त्यादि, समवायंमि-समवायांगे उपासकदशाङ्गे आनन्दादीनामुपधानानि वर्णितानीति भणितं, तथाहि-"से किं तं उवासगदसाओ ?, उवासगदसासु णं उवासगाणं गगराई उजाणाई चेइयाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिआ | धम्मकहाओ इहपरलोइअइडिविसेसा, उवासयाणं च सीलव्वयवेरमणगुणपञ्चक्खाणपोसहोववासपडिवजणतातो सुअपरिग्गहा | तवोवहाणाई पडिमाओ उवसग्गा संलेहणा भत्तपच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुकुलपञ्चायाया पुणबोहीलाभा अंतकिरिआओ आपविजंति"ति समवायाङ्गे (१४२) अत्र यावन्ति मातापित्रप्रभृतीनि प्रज्ञापनीयानि दर्शितानि तेषु कानिचिन्नाममात्रेण | लेशतो दृश्यते, शेषाणां तु न गन्धोऽपि, तेन तावन्मानं श्रुतं व्युच्छिन्नं बोध्यम्, एतच्च प्रायः कुपाक्षिकाणामपि वचोगोचरः, यतो |भगवत्यपेक्षया द्विगुणं ज्ञाताधर्मकथाङ्गं तदपेक्षया च द्विगुणमुपासकदशाङ्गं, तस्य च साम्प्रतीनकालापेक्षया भूयोऽन्तरस्य दृश्य-| |मानत्वात्तदपलापः कर्तुमशक्यः, अत एव श्रुतव्यवहारापेक्षया जीतव्यवहारो बलीयान् , श्रुते व्युच्छिन्नेऽपि जीतव्यवहारे समग्र| स्थापि तद्विधरुपलभ्यमानत्वाद्, एतेन यावन्मात्रमुपासकदशाङ्गे भणितं लभ्यते तावन्मात्रमेव आनन्दादिश्रावकैर्विहितं नान्यदिति लुम्पकविकल्पनं निरस्त, प्रतिमानामपि 'दोचा तच्चा' इत्यादि संख्यावाचकैरव्यक्तशब्दैरेवोपलभ्यत्वेन दर्शनप्रतिमाव्रतप्रतिमासामा ॥२१६॥ यिकप्रतिमेत्यादि व्यक्तनाम्नां तद्विधेश्वाश्रद्धेयत्वापत्तेः, तस्माच्छ्ते कापि नाममात्रेण कापि किंचित्संबन्धिवस्तुसानिध्यात्कथश्चिद्वि HDKOSHONGKONGROUGHONGKONGHOUGHI G CHOGHONE For Person Pi n
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy