SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२९३॥ HONGHO उक्तं च- " भत्तीइ जिणवराणं परमाए खीणपिज दोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पाविंति ॥ १ ॥ " इत्यादि श्रीउत्तरा० बृह० अत्र प्रतिमानां पुरस्तात्स्तुतिस्तवमङ्गलं ज्ञानदर्शनचारित्रबोधिलाभहेतुर्भणितम्, अत एवं रात्रिकप्रतिक्रमणे नमस्कारादिप्रत्याख्यानानन्तरं सन्निहितचैत्यानां वन्दनं साधुसामाचार्यामपि भणितं यदागमः - " पारिअकाउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिव - जित्ता, करिज सिद्धाण संथवं || १ || ” (१०४२) इति श्री उत्त० २६, एतद्वश्येकदेशो यथा नवरं तपो - यथाशक्ति चिन्तितमुपवासादि | संपतिपद्य - अङ्गीकृत्य कुर्यात् सिद्धानां संस्तवं स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयं, तथाह भाष्यकार:" वंदित्तु निवेयंती कालं तो चेइआई जइ अस्थि । तो वंदंती कालं जह तुलेउं पडिकमणं ॥ १ ॥ " ति श्रीउ० बृह० | "पारिअकाउस्सग्गो (सिद्धाण संथवं किच्चा) वंदित्ताण तओ गुरु । थुइमंगलं च काउं, कालं संपडिलेहए || १ || (१०३३*) इति श्रीउ० २६, एतदू० स्तुतिमङ्गलं - सिद्धस्तव रूपमिति श्रीउत्तरा०वृ०, अत्र च सिद्धशब्देन जिनप्रतिमा सूत्रत एव लभ्यते, तथाहि - तेसि णं अंजणगपव्वयाणं उवरिं बहुसमरणिजा भूमिभागा पं०, तेसिणं बहुसमरमणिजाणं भृमिभागाणं बहुसमरमणि भूमिभागे चत्तारि सिद्धायतणा पं०, तेसिणं सिद्धायतणाणं एगं जोअणसयं आयामेणं पण्णासं जोअणाई विकखंभेणं बावन्तरिं जोअणाई उडूं उच्चतेण 'मित्यादि श्रीस्थानाङ्गे, एतद्व०- सिद्धानि शाश्वतानि सिद्धानां वा - शाश्वतीनामर्हन्यतिमानामायतनानि - स्थानानि सिद्धायतनानि उक्तं च- "अंजनगपच्चयाणं सिहरतले सुं हवंति पत्ते । अरिहंतायतणाई सीहनिसीहाई तुंगाई || १||" इत्यादि श्रीस्था० वृ०, तथा चाधिकारवशाच्चै त्यसिद्धार्हदर्हत्प्रतिमादीनामेकार्थतैव बोध्या, एतेन सम्यक्त्वपराक्रमाध्ययने संवेगे १ निव्वेए २ धम्मसद्धा गुरुसाहम्मिअसुस्सूसणया ४ आलोअणया ५ निंदणया ६ गरिहणया ७ सामाइए ८ चउवीसत्थए ९ वंदणए १० पडिकमणे ११ काउस्सग्गे Jain Education International For Personal and Private Use Only GHDIOHONG NO OCIOLO जिनमतिमोपयोगः ॥२९३॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy