________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥२९३॥
HONGHO
उक्तं च- " भत्तीइ जिणवराणं परमाए खीणपिज दोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पाविंति ॥ १ ॥ " इत्यादि श्रीउत्तरा० बृह० अत्र प्रतिमानां पुरस्तात्स्तुतिस्तवमङ्गलं ज्ञानदर्शनचारित्रबोधिलाभहेतुर्भणितम्, अत एवं रात्रिकप्रतिक्रमणे नमस्कारादिप्रत्याख्यानानन्तरं सन्निहितचैत्यानां वन्दनं साधुसामाचार्यामपि भणितं यदागमः - " पारिअकाउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिव - जित्ता, करिज सिद्धाण संथवं || १ || ” (१०४२) इति श्री उत्त० २६, एतद्वश्येकदेशो यथा नवरं तपो - यथाशक्ति चिन्तितमुपवासादि | संपतिपद्य - अङ्गीकृत्य कुर्यात् सिद्धानां संस्तवं स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयं, तथाह भाष्यकार:" वंदित्तु निवेयंती कालं तो चेइआई जइ अस्थि । तो वंदंती कालं जह तुलेउं पडिकमणं ॥ १ ॥ " ति श्रीउ० बृह० | "पारिअकाउस्सग्गो (सिद्धाण संथवं किच्चा) वंदित्ताण तओ गुरु । थुइमंगलं च काउं, कालं संपडिलेहए || १ || (१०३३*) इति श्रीउ० २६, एतदू० स्तुतिमङ्गलं - सिद्धस्तव रूपमिति श्रीउत्तरा०वृ०, अत्र च सिद्धशब्देन जिनप्रतिमा सूत्रत एव लभ्यते, तथाहि - तेसि णं अंजणगपव्वयाणं उवरिं बहुसमरणिजा भूमिभागा पं०, तेसिणं बहुसमरमणिजाणं भृमिभागाणं बहुसमरमणि भूमिभागे चत्तारि सिद्धायतणा पं०, तेसिणं सिद्धायतणाणं एगं जोअणसयं आयामेणं पण्णासं जोअणाई विकखंभेणं बावन्तरिं जोअणाई उडूं उच्चतेण 'मित्यादि श्रीस्थानाङ्गे, एतद्व०- सिद्धानि शाश्वतानि सिद्धानां वा - शाश्वतीनामर्हन्यतिमानामायतनानि - स्थानानि सिद्धायतनानि उक्तं च- "अंजनगपच्चयाणं सिहरतले सुं हवंति पत्ते । अरिहंतायतणाई सीहनिसीहाई तुंगाई || १||" इत्यादि श्रीस्था० वृ०, तथा चाधिकारवशाच्चै त्यसिद्धार्हदर्हत्प्रतिमादीनामेकार्थतैव बोध्या, एतेन सम्यक्त्वपराक्रमाध्ययने संवेगे १ निव्वेए २ धम्मसद्धा गुरुसाहम्मिअसुस्सूसणया ४ आलोअणया ५ निंदणया ६ गरिहणया ७ सामाइए ८ चउवीसत्थए ९ वंदणए १० पडिकमणे ११ काउस्सग्गे
Jain Education International
For Personal and Private Use Only
GHDIOHONG NO
OCIOLO
जिनमतिमोपयोगः
॥२९३॥
www.jainelibrary.org