________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२१४॥
HIGHORGHE
१२ पञ्चकखाणे १३ थयथुइमंगले १४ कालपडिलेहणया १५ इत्यादीनि त्रिसप्ततिर्द्वाराण्युक्तानि, तत्र यदि जिनप्रतिमाप्रासादादिकं धर्मकृत्यमभविष्यत्तर्हि जिनप्रतिमादिव्यतिकरसूचकं चतुःसप्ततितमं द्वारमकथयिष्यत्, तच्च नोक्तमित्यादिमुग्धजन विप्रतारणवचनो लुम्पको निरस्तो बोध्यः, तत्र श्रावकसंबन्धि धर्मकृत्यानामनधिकाराद्, अधिकारस्तु तत्र साधूनामेव, साधुकृत्यं च चैत्यनमस्कृतिलक्षणं, तच्च नियतक्रियारूपतया दर्शितं "थयथुइमंगलेणं भंते" इत्यादि चतुर्दशद्वारे, तथा सामाचार्यां चेत्यादि जिनप्रतिमानां नियतक्रियायामुपयोगः साधूनामिति दर्शितम् ।। अथ श्रावकक्रियामधिकृत्याह - 'सावयकिरिये 'त्यादि, श्रावकक्रियायां पुनः श्री| महानिशीथादिसूत्रेषु चैत्यानामुपयोगो भणितः, अयं भावः - उपधानवाहनानन्तरं नमस्काराद्यनुज्ञावसरे ननु भो अमुक श्रावक ! श्राविके ! वा यावदर्हचैत्यानि साधवश्च सति प्रस्तावे यावद्वन्दिता न भवन्ति तावत्प्रातरुदकपानं न कर्त्तव्यं, मध्याह्ने चाशनक्रिया यावच्छ्यनक्रिया न कर्त्तव्येत्येवमभिग्रहं कुर्वित्यादिनोपदेशेन ग्राहिताभिग्रहस्य श्रावकस्यानुज्ञा दातव्या, यदागमः - "एआवसरंमि सुविअसमयसारेण गुरुणा पबंधेणं अक्खेवनिक् खेवाइहिं पबंधेहिं संसारनिव्वेयजणणि सद्भासंवेगुप्पायगं धम्मदेसणं कायव्वं (२२) तओ परमसद्धासंवेगपरं नाऊणं आजम्मा मिग्गहं च दायव्वं, जहा णं सहलीकयसुलद्धमणुअभव! भो भो देवाणुप्पिय तए अजप्पभिईए जावजीवं तिकालिअं अणुदिणं अणुत्तावले गग्गचित्तेणं चेइए वंदेअन्वे, इणमेव भो मणुअत्ताओ असुइअसासयखणभंगु राओ सारंति, तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइए साहू अ न बंदिए, तहा मज्झण्हे ताव असणकिरिअं न काय व्वं जाव चेइए ण बंदिए, तहा अवरण्हे चैव तहा कायन्वं जहा अवंदिएहिं चेइएहिं णो संझाकालमइकमेज (२३) एवं च अभिग्गहबंधं काऊण जावजीवाए ताहे गोअमा ! इमेआए चैव विज्जाए अहिमंतियाओ सत्त गंधमुठ्ठीओ तस्सुत्तमंगे नित्थारपारगो भवेजा
Jain Educationa International
For Personal and Private Use Only
जिनमति" मोपयोगः
॥२१४ ॥
www.jainelibrary.org