________________
भीप्रवचन- परीक्षा ८ विश्रामे ॥२१२॥
शब्दाः
णयरे इंदमहेति वा खंदमहेति वा एवं रुद्दसिववेसमणजक्खभूअनंदितलावरुक्खचेइअपव्वयउआण• गिरिजत्ताइ वा, जओ णं उग्गा भोगा जाव एगदिसं एगाभिमुहा निग्गच्छंति ?, तए णं से कंचुइजपुरिसे समणस्स भगवओ महावीरस्स गहिअआगमपवित्तीए मेहं कुमारं एवं वयासी-णो खलु देवाणुप्पिआ! अज रायगिहे णयरे इंदमहेति वा जाव गिरिजत्ताइ वाजण्णं एए उग्गा जाव एगदिसं एगाभिमुहा णिग्गच्छंति, एवं खलु देवाणु०! समणे भगवं महावीरे आइगरे तित्थयरे इहमागएं इह संपत्ते इह समोसढे इह चेव रायगिहे णगरे गुणसिलए चेइए अहापडिरूवे जाव विहरति"त्ति श्रीज्ञाताधर्मकथाङ्गे, अत्र श्रीमहावीरे समागतेऽपि नो चैत्यमहोत्सव इति भणनेन चैत्यशब्दवाच्योऽर्हन्न भवत्येवेति दर्शितं ॥ इति चैत्यशब्दस्यार्थो जिनप्रतिमेति निर्णीतमितिगाथार्थः ॥१५५॥ अथ नियतक्रियासु जिनप्रतिमानामुपयोगमाह
चेइअवंदणमुत्तरअज्झयणे साहुनिअयकिरिआसु । सावयकिरिआइ पुणो महाणिसीहाइसुत्तेसु ॥१५६॥ | चैत्यवन्दनं-जिनप्रतिमावन्दनं श्रीउत्तराध्ययने साधुनियतक्रियासु भणितमितिगम्यं, तथाहि-"थयथुइमंगलेणं भंते! जीवे. थयथुइमंगलेणं णाणदंसणचरित्तबोहिलाभं संजणइ, णाणदंसणचरित्तबोहिलाभसंपण्णे अणं जीवे अंतकिरिअं कप्पविमाणोववत्ति आराहणं आहारेति" १४ (२८) इति श्रीउत्तराध्ययने २९,एतद्वत्येकदेशो यथा 'अत्र चोत्तरगुणप्रत्याख्यानान्तर्भूतं नमस्कारसहितादि, तद्ब्रहणानन्तरं च यत्र सनिहितानि चैत्यानि (तत्र) तद्वन्दनं विधेयमित्युक्तं प्राग, तच्च न स्तुतिस्तवमङ्गलं विनेति तदाह-तत्र 'स्तवा'देवेन्द्रस्तवादयः स्तुतयः-एकादिसप्तश्लोकान्ता इत्यादियावत् स्तुतिस्तवा एव मङ्गलं-भावमङ्गलरूपं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्रात्मिका बोधिस्तस्या लाभो ज्ञानदर्शनचारित्रबोधिलाभः, परिपूर्णजिनधर्मावाप्तिरित्यर्थः, तं जनयति,
HOGHORORROUGHGROUGHOUGH
|॥२१२॥
Jan Education Interno
For Personal and Private Use Only
w
.jainelibrary.org