________________
परीक्षा ८ विश्रामे ॥२०९||
OHOROSHOROSROOHOROजाज
प्राणस्थित्ति श्रीप्रज्ञापनायां, इत्यादि सम्यक्पालोचनया कुपाक्षिकविकल्पिताक्षेपादिपरिहारोकिश्चित्करतयैव प्रतिभासते शुद्ध
बुद्धीनामित्यलं प्रपञ्चेन, ननु जीवो हि सम्यक्त्वमसंख्येयोत्सपिण्यवसर्पिणीसमयप्रमाणासंख्येयवारानेवोत्कर्षतोऽपि लमते, न शब्दार्थ | पुनरनन्तशो वारान् , जीवस्तु भवनपत्यादिसौधर्मेशानपर्यन्तेषु देवादिस्थानेषु देवत्वेन देवीत्वेन वाऽनन्तश उत्पन्नः,सनत्कुमारादि| अवेयकपर्यन्तेषु च देवत्वेनैव, तत्र देवीनामुत्पादाभावात् , यदागमः-"अयं णं भंते ! जीवे चउसहीए असुरकुमारावाससयसहस्सेसु | एगमेगंसि असुरकुमारावासंसि पुढविकाइयत्ताए जाववणफइकाइअत्ताए देवत्ताए देविताए आसणसयणभंडमत्तोवगरणत्ताए
उप्पण्णपुग्वे ?, हंता गो०! असई अदुवा अणंतखुत्तो, सव्वजीवेवि णं भंते !, एवं चेव, एवं जाव थणिअकुमारेसु, णाणत्तं आवासेसु, | आवासा पुव्वभणिआ इत्यादि यावत् वाणमंतरजोइसिअसोहम्मीसाणेसु अ जहा असुरकुमाराण"ति श्रीभग० श०१२ उ० ७, तथा 'अयं णं भंते ! जीवे सणंकुमारकप्पे वारससु विमाणावाससयसहस्सेसु एगमेगंसि विमाणिआवासंसि पुढविकाइअत्ताए सेसं जहा असुरकुमाराणं जावअणंतखुत्तो, णो चेवणं देविचाए, एवं सव्वजीवावि, एवं जाव आणयपाणएसु, एवं आरणअच्चुएसुवि, अयं गं भंते ! जीवे तीसुवि अट्ठारसुत्तरेसु गेविजविमाणवाससएसु एवं चेव"त्ति श्रीभग० श० १२ उ०७, एवं चैकस्मिन् स्थानेऽनन्तश: उत्पाद्यमाना विमानाधिपतित्वेनेन्द्रोऽन्यो वाऽनन्तश उत्पन्नः, तथा च सिद्धं युक्त्याऽनन्तशो विमानाधिपतिरपि मिथ्यागेवेति
चेन्मैवं, कुपाक्षिकविकल्पिते युक्तेर्गन्धस्याप्यभागद् , यतस्तत्रासुरकुमारावासेषु व्यन्तरज्योतिष्कसौधर्मेशानेषु सनत्कुमारकल्पे द्वाद| शस्त्रपि विमानावासशतसहस्रष्वित्यादिवचोरचनया भवनविमानादीन्येवोक्तानि, न पुनर्यावन्ति देवानां देवीनां चोत्पादशय्यादिलक्षणानि स्थानानि तेषु सकलेष्वपि प्रत्येकं देवत्वेन देवीत्वेन चानन्तश उत्पन्नपूर्व इत्युक्तं, तथा च न किञ्चिदनुपपन्न, सौधर्मा-ol | ॥२० ॥
JainEducational
For Person
and Private Use Only
vww.jainelibrary.org