SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ परीक्षा ८ विश्रामे ॥२०९|| OHOROSHOROSROOHOROजाज प्राणस्थित्ति श्रीप्रज्ञापनायां, इत्यादि सम्यक्पालोचनया कुपाक्षिकविकल्पिताक्षेपादिपरिहारोकिश्चित्करतयैव प्रतिभासते शुद्ध बुद्धीनामित्यलं प्रपञ्चेन, ननु जीवो हि सम्यक्त्वमसंख्येयोत्सपिण्यवसर्पिणीसमयप्रमाणासंख्येयवारानेवोत्कर्षतोऽपि लमते, न शब्दार्थ | पुनरनन्तशो वारान् , जीवस्तु भवनपत्यादिसौधर्मेशानपर्यन्तेषु देवादिस्थानेषु देवत्वेन देवीत्वेन वाऽनन्तश उत्पन्नः,सनत्कुमारादि| अवेयकपर्यन्तेषु च देवत्वेनैव, तत्र देवीनामुत्पादाभावात् , यदागमः-"अयं णं भंते ! जीवे चउसहीए असुरकुमारावाससयसहस्सेसु | एगमेगंसि असुरकुमारावासंसि पुढविकाइयत्ताए जाववणफइकाइअत्ताए देवत्ताए देविताए आसणसयणभंडमत्तोवगरणत्ताए उप्पण्णपुग्वे ?, हंता गो०! असई अदुवा अणंतखुत्तो, सव्वजीवेवि णं भंते !, एवं चेव, एवं जाव थणिअकुमारेसु, णाणत्तं आवासेसु, | आवासा पुव्वभणिआ इत्यादि यावत् वाणमंतरजोइसिअसोहम्मीसाणेसु अ जहा असुरकुमाराण"ति श्रीभग० श०१२ उ० ७, तथा 'अयं णं भंते ! जीवे सणंकुमारकप्पे वारससु विमाणावाससयसहस्सेसु एगमेगंसि विमाणिआवासंसि पुढविकाइअत्ताए सेसं जहा असुरकुमाराणं जावअणंतखुत्तो, णो चेवणं देविचाए, एवं सव्वजीवावि, एवं जाव आणयपाणएसु, एवं आरणअच्चुएसुवि, अयं गं भंते ! जीवे तीसुवि अट्ठारसुत्तरेसु गेविजविमाणवाससएसु एवं चेव"त्ति श्रीभग० श० १२ उ०७, एवं चैकस्मिन् स्थानेऽनन्तश: उत्पाद्यमाना विमानाधिपतित्वेनेन्द्रोऽन्यो वाऽनन्तश उत्पन्नः, तथा च सिद्धं युक्त्याऽनन्तशो विमानाधिपतिरपि मिथ्यागेवेति चेन्मैवं, कुपाक्षिकविकल्पिते युक्तेर्गन्धस्याप्यभागद् , यतस्तत्रासुरकुमारावासेषु व्यन्तरज्योतिष्कसौधर्मेशानेषु सनत्कुमारकल्पे द्वाद| शस्त्रपि विमानावासशतसहस्रष्वित्यादिवचोरचनया भवनविमानादीन्येवोक्तानि, न पुनर्यावन्ति देवानां देवीनां चोत्पादशय्यादिलक्षणानि स्थानानि तेषु सकलेष्वपि प्रत्येकं देवत्वेन देवीत्वेन चानन्तश उत्पन्नपूर्व इत्युक्तं, तथा च न किञ्चिदनुपपन्न, सौधर्मा-ol | ॥२० ॥ JainEducational For Person and Private Use Only vww.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy