________________
भीप्रवचनपरीक्षा ८विश्रामे ॥२०६॥
मिथ्याग् न विमानपतिः
HOOOGHORok
करणिज'मित्यादिपर्यायलोचनापुरस्सरं पुस्तकरत्नाद्धार्मिक व्यवसायं गृहणातीति विचार्यमाणं युक्तिमपि न सहते, न च युक्त्या | विचारणमयुक्तं,तस्या अप्यनुज्ञातत्वात् ,यदुक्तं-"तह(अह)वक्खाणेअन्वं जहा जहा तस्स अवगमो होइ । आगमियमागमेणं जुत्तीगम्म तु जुत्तीए।।१॥"त्ति (९९१) पञ्चवस्तुके, यचौष्ट्रिकेण संदेहदोलावल्यादौ 'एवं च सम्यग्दृष्टिभाविताः प्रतिमा एव ज्ञानदर्शनचारित्ररूपभावहेतुत्वादायतनं, नेतरा इत्यायातं,द्रव्यलिङ्गिपरिगृहीतास्तु प्रतिमा न सम्यग्दृष्टिभाविताः.द्रव्यलिङ्गिनां मिथ्यादृष्टित्वाद्, एतच किंचित्साधितं साधयिष्यते च इति कथमायतनं स्युः,ननु 'दव्बंमि जिणहराई'त्यनेनौधनियुक्तिवाक्येन प्रतिमानां द्रव्यायतनत्वमेवोक्तमितिचेत्सत्यं, किंतु सम्यग्दृष्टिभावितानामेव,नेतरासामामित्यवधार्यम् , अन्यथा दिगम्बरसंबन्धिजिनगृहप्रतिमानामपि द्रव्यायतनत्वं स्यात् , नन्वेवं तर्हि संगमकप्रायमहामिथ्यादृष्टिदेव विमानस्थित सिद्धायतनप्रतिमा अपि नायतनमितिचेन्न, नित्यचैत्येषु हि संगमकवदभव्या अपि देवा मदीयमिदमिति बहुमानात् कल्पस्थितव्यवस्थानुरोधात्तदद्भुतप्रभावाद्वा न कदाचिदसमंजसक्रियाः आरभन्ते, यदुक्तमागमे-"देवहरयम्मि देवा विसयविसमोहिआवि न कयावि । अच्छरसाहिपि समं हासकिड्डाइ पकरिति ||॥१॥"ति, किंच-चतुःषष्टिरपीन्द्रा देवाधिपतित्वेन महासम्यग्दृष्टित्वेन स्वस्वप्रतिबद्धसर्वसिद्धायतनशुद्धिविधानकावणा एवेत्येतेषु विजयमानेषु को नामात्महितैषी नित्यचैत्येष्वात्मविमानस्थत्वेन नीत्यतिक्रमणमारभते ?, मिथ्यादृष्टिभावितत्वं च चैत्यानां तत्प्रवतितासमञ्जसाचारकलुषितत्वं, तच शाश्वतप्रतिमानां नास्तीति ता भावग्रामत्वं न व्यभिचरन्त्येव,तथा चायतनमेव, आयतनभावग्रामयोरेकार्थत्वात् , किंच-अत्यन्तमसंबुद्धाचार्यों भवान् यद्भक्तिचैत्यविचारमारभ्य नित्यचैत्यैर्व्य भिचारमुद्भावितवान् ,परं सोऽप्यागमनीत्याऽस्माभिनिराकृत इति, द्रव्यलिङ्गिपरिगृहीतानि तु चैत्यानि मिथ्यात्वकारणाचारकलुषितत्वादनायतनमेव, तथा च सति नित
SHOROROHORORSHITHOKOMore
Jan Education Interno
For Personal and Private Use Only
www.by Ora