________________
विमानपतेः सम्यग्दृष्टि
श्रीप्रवचन
Oयत एकेनापि पादन्यासेनासंख्यातयोजनकोटाकोटीर्व्यतिक्रामतश्चमरेन्द्रस्य कृतशरणोपयोगातिरिक्तस्थले चरमचरणन्यासस्याप्यपरीक्षा संभवः, कथमन्तरालवर्तिनस्तीर्थकरादयोऽपि शरणं भवेयुः?, लोकेऽपि तथैव दृश्यमानत्वात् , ननु शक्रेण 'नन्नत्थ अरिहंते वा अण८विश्रामे |गारे वा भाविअप्पणो'इत्येवोक्तं, न पुनः अरहंतचेइआणि वेति तृतीयं पदं, तत्कथमिति चेदुच्यते, शक्रेणार्हदहच्चैत्ययोरभेदेनैव विव॥२०१॥
क्षणात् , न चैतदयुक्तं 'धूवं दाऊण जिणवराण'मित्यागमवचनस्य संवादकत्वाद् , एवं चार्हचैत्यशब्देनाईत्साधुव्यतिरिक्ते वाच्ये सिद्धे जिनप्रतिमैवेति सिद्ध । अथ जीवाभिगमो यथा-'तत्थ णं से उत्तरिल्ले अंजणपव्वए तस्स णं चउदिसिं चत्तारि णंदापुक्रणीओ पं०, तं०-विजया वेजयंती जयंती अपराजिआ, सेसं तहेव जाब सिद्धाययणा, सव्वा चेइयघरवण्णणाणेअव्वा, तत्थ णं बहवे भवणवइवाणमंतरजोइसिअवेमाणिआ देवा चाउम्मासिअपडिवएसु संवच्छरेसु अ अण्णेसु अ बहुसु जिणजम्मणनिक्खमणणाणुप्पायपरिणिव्वाणमाइएसु अ देवक जेसु देवसमुदएसु देवसमितीसु अ देवसमवाएसु अ देवपओअणेसु अ एगंतओ सहिआ समवायगया समाणा |पमुदितपकीलिआ अठ्ठाहिआओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरंति"त्ति (१.८४) श्रीजीवाभिगमसूत्रे अञ्जन| गिरिपर्वतवर्णनाधिकारे,अत्र 'चेइअघरवण्णणा' इत्यत्र चैत्यगृह-जिनप्रतिमागृहमेव,अर्हत्साधोस्तत्रासंभवात् ,किंच-अत्र चातुर्मासिक | सांवत्सरिकजिनजन्मादिदिवसेष्वञ्जनगिरिप्रभृतिष्वष्टाह्निकामहोत्सवं कुर्वाणाः प्रमुदिताः जिनप्रतिमापूजादिपरायणा भवनपत्यादयो देवास्तिष्ठन्तीत्यादिभणनेन भवनपत्यादयो देवा अपि सम्यग्दृष्टय एवोक्ता भवन्ति, मिथ्यादृशामुक्तदिवसेषु तथाविधानुष्ठानपरायणत्वासंभवाद्, एतेन मिथ्यादृशोऽपि देवा जिनप्रतिमां पूजयन्ति शक्रस्तवं च पठन्तीत्यादिप्रलपनेन मुग्धजनान् विप्रतारयन् लुम्पाको निरस्त एव बोध्या, मिथ्यादृशोऽपि जिनप्रतिमा पूजयित्वा शक्रस्तवं पठन्तीति काप्यागमेऽनुपलम्भात् , ननु बहूर्ण देवाणं
KOKCONSOORCHOIROHOROSCHOO
GिOMEROLOGHOHOROUGH
॥२०॥
in Educationembon
For Personal and Private Use Only
www.jainelibrary.org