SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ विमानपतेः सम्यग्दृष्टि श्रीप्रवचन Oयत एकेनापि पादन्यासेनासंख्यातयोजनकोटाकोटीर्व्यतिक्रामतश्चमरेन्द्रस्य कृतशरणोपयोगातिरिक्तस्थले चरमचरणन्यासस्याप्यपरीक्षा संभवः, कथमन्तरालवर्तिनस्तीर्थकरादयोऽपि शरणं भवेयुः?, लोकेऽपि तथैव दृश्यमानत्वात् , ननु शक्रेण 'नन्नत्थ अरिहंते वा अण८विश्रामे |गारे वा भाविअप्पणो'इत्येवोक्तं, न पुनः अरहंतचेइआणि वेति तृतीयं पदं, तत्कथमिति चेदुच्यते, शक्रेणार्हदहच्चैत्ययोरभेदेनैव विव॥२०१॥ क्षणात् , न चैतदयुक्तं 'धूवं दाऊण जिणवराण'मित्यागमवचनस्य संवादकत्वाद् , एवं चार्हचैत्यशब्देनाईत्साधुव्यतिरिक्ते वाच्ये सिद्धे जिनप्रतिमैवेति सिद्ध । अथ जीवाभिगमो यथा-'तत्थ णं से उत्तरिल्ले अंजणपव्वए तस्स णं चउदिसिं चत्तारि णंदापुक्रणीओ पं०, तं०-विजया वेजयंती जयंती अपराजिआ, सेसं तहेव जाब सिद्धाययणा, सव्वा चेइयघरवण्णणाणेअव्वा, तत्थ णं बहवे भवणवइवाणमंतरजोइसिअवेमाणिआ देवा चाउम्मासिअपडिवएसु संवच्छरेसु अ अण्णेसु अ बहुसु जिणजम्मणनिक्खमणणाणुप्पायपरिणिव्वाणमाइएसु अ देवक जेसु देवसमुदएसु देवसमितीसु अ देवसमवाएसु अ देवपओअणेसु अ एगंतओ सहिआ समवायगया समाणा |पमुदितपकीलिआ अठ्ठाहिआओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरंति"त्ति (१.८४) श्रीजीवाभिगमसूत्रे अञ्जन| गिरिपर्वतवर्णनाधिकारे,अत्र 'चेइअघरवण्णणा' इत्यत्र चैत्यगृह-जिनप्रतिमागृहमेव,अर्हत्साधोस्तत्रासंभवात् ,किंच-अत्र चातुर्मासिक | सांवत्सरिकजिनजन्मादिदिवसेष्वञ्जनगिरिप्रभृतिष्वष्टाह्निकामहोत्सवं कुर्वाणाः प्रमुदिताः जिनप्रतिमापूजादिपरायणा भवनपत्यादयो देवास्तिष्ठन्तीत्यादिभणनेन भवनपत्यादयो देवा अपि सम्यग्दृष्टय एवोक्ता भवन्ति, मिथ्यादृशामुक्तदिवसेषु तथाविधानुष्ठानपरायणत्वासंभवाद्, एतेन मिथ्यादृशोऽपि देवा जिनप्रतिमां पूजयन्ति शक्रस्तवं च पठन्तीत्यादिप्रलपनेन मुग्धजनान् विप्रतारयन् लुम्पाको निरस्त एव बोध्या, मिथ्यादृशोऽपि जिनप्रतिमा पूजयित्वा शक्रस्तवं पठन्तीति काप्यागमेऽनुपलम्भात् , ननु बहूर्ण देवाणं KOKCONSOORCHOIROHOROSCHOO GिOMEROLOGHOHOROUGH ॥२०॥ in Educationembon For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy