SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ शिक्षासप्तके श्रीप्रवचन परीक्षा ८ विश्रामे ॥२०॥ चैत्य शब्दार्थः HOOHOROIROHOROROUGHOUGHOTO |संभवति,यथा नमोऽत्थु णं अरहंताणं भगवंताणं आइगराणमित्यादौ वाकाराणामनुक्तिः,अन्यथा अरहताणं वा भगवंताणं वा आइगराणं | वेत्यादि पाठरचनाप्रसक्तेः, तस्मात्रयाणां भिन्नार्थत्वे सिद्धे अर्हच्चैत्यानि जिनप्रतिमा भण्यन्ते इति सिद्धं सूत्रत एव चैत्यशब्देन जिनप्रतिमेति, ननु यदि तीर्थकरवतीर्थकरप्रतिमाऽपि शरणं भवेत् तर्हि सौधर्मदेवलोक एव बहुव्यः सन्निहिता जिनप्रतिमाः सन्ति तासां शरणं विहाय कथमियदुरं श्रीमहावीरमेवोपेयिवान् ? यद्वा ज्योतिश्चके नन्दीश्वरादौ च तासां प्रतिमानां विद्यमानत्वात् ता एव कथं न शरणतया प्रपेदे इति मम विकल्पना कथं निरस्येति चेत्, सत्यं, शृणु पुष्करवरद्वीपधातकीखण्डसंबन्धिषु भरतैरावतेषु श्रीमहावीरसदृशा अष्टौ जिनेन्द्राः छद्मस्थाः, केवलिनोऽपि महाविदेहसंबन्धिनो बहवोऽर्हन्तः केवलमनःपर्यायावधिमन्तोऽतिशयर्द्धिभाजश्वान्येऽप्यनगाराः अनेककोटीसंख्याकाः सन्ति तान् विहाय जम्बूद्वीपतिनं श्रीमहावीरचरणयोः शरणमुपागतश्चमरेन्द्र इत्यादिप्रतिबन्दीपर्यालोचनावाणप्रहता लुम्पकविकल्पना शकुनी शक्तिरहिता तत्क्षणादेव प्राणमुक्ता अस्पृश्येति बोध्यं, किंच-चमरेन्द्रस्योर्ध्वगमने शक्तिरपि तीर्थकरादिनिश्रयैव भणिता, निश्रा च हे श्रीवीरजिन! हे श्रीस्थूलभद्रसाधो! शक्रपराजितस्य मे शरणं त्वमेव भवेत्यादिवचोमिरर्हदहत्यतिमासाधुभिः सहान्योऽन्यं निबन्धप्रतिज्ञा भण्यते, एवंविधां च प्रतिज्ञां निर्माप्य यद्यन्यत्र कापि याति गतश्च तत्र शरणं लभते तर्हि निश्रायाः करणं विफलमेव स्यात् , शक्रेणाप्यहंदादेः शरणं कृत्वात्रागतो भविष्यतीति विचिन्तितं, यदागमः-"णो खलु विसए चमरस्स असुरिंदस्स असुररण्णो अप्पणो अ णिस्साए उ8 उप्पतित्ता जाव सोहम्मो कप्पो, पणत्थ अरिहंते वा अणगारे वा भाविअप्पणो णिस्साए उर्दु उप्पतंति जाव सोहम्मो कप्पोति" श्रीभग० शत०४उ०२,न पुनस्तद्वत् क्वापि शरणं गतो भविष्यतीति विचिन्तितं, तसादवसरविशेषमासाद्य यस्याईदादेय॑क्या यथा शरणं कृतं तथैव तत्रागत्य विश्राम्यति, SHISHOROROTorrotakore ॥२०॥ Jan Education Interbon For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy