________________
श्रीप्रवचन
परीक्षा ८ विश्रामे
॥ १९९॥
DIGONGHOLIGONOLOGY GO
चैत्यशब्दस्यार्थः, चैत्यशब्देन जिनप्रतिमा वाच्या उतान्यद्वेति निर्णयः १ मुनिप्रभृतीनां - साधुसाध्वीश्रावक श्राविकाणां नियतक्रियासूपयोगः - प्रयोजनं यद्वा निजा एव निजकाः - साध्वादिसंबन्धिन्यो याः क्रियाः - महाव्रताणुव्रतोच्चारादिलक्षणा : प्रतिक्रमणादिलक्षणाश्च तासूपयोगो जिनप्रतिमानां २ आनन्दप्रमुखाणां श्रमणोपासकानामुपधानानि ३ संक्षेपविस्तरयोः सु - शोभना संगतिः तथा नामसूचितानामपि ४ अन्यथा अतिप्रसङ्गो लोकप्रसिद्धो महादोषः ५ यत्पुनः कुपाक्षिकाणां श्रीमहानिशीथमप्रमाणं तत्र निमित्तं - निदानं ६ मैत्र्या - मैत्रीभावेन लुम्पकहितोपदेशः ७, एतानि सप्त द्वाराणि, वक्ष्ये इति क्रियाध्याहारः सर्वत्र कार्य इतिगाथात्र यार्थः ॥१५२-१५३-१५४॥ अथ 'यथोद्देशं निर्देश' मितिन्यायात्प्रथमं चैत्यशब्दस्यार्थनिर्णयमाह -
भगवइजीवाभिगमे चेइअसद्देण अरिहपडिमुत्ति । रायपसेणिअणायाधम्मेसु न साहु अरिहंति ॥ १५२॥ भगवती च जीवाभिगमश्च भगवतीजीवाभिगमं तस्मिन् चैत्यशब्देनात्प्रतिमेत्यर्थः सूत्र एव प्रतीतः, तथाहि - " किं णिस्साए णं भंते! असुरकुमारा उडूं उप्पयंति जाव सोहम्मो कप्पो, से जहाणामए सबराइ वा बब्बराइ वा ढंकणाइ वा चुचुआइ वा पण्हाइ वा पुलिंदा इ वा एगं महं गड्डं वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा णिस्साए सुमहल्लमवि आसबलं वा हत्थिचलं वा जोहबलं वा धणुबलं वा आगलेंति, एवामेव असुरकुमारा देवा अरहंते वा अरहंतचेइआणि वा अणगारे वा भाविअप्पणो णिस्साए उ उप्पयंति जात्र सोहम्मो "त्ति (सू० २४२-३-४) श्रीभगवत्यां शत० ४३०२ एतद्वच्येकदेशो यथा नान्यत्र - तन्निश्राया अन्यत्र न, न तां विनेत्यर्थः इति श्रीभग० वृत्तौ, अत्र वाकारत्रिकेण त्रयाणामपि भिन्नार्थतैव, यथा 'असणं वा पाणं वा खाइमं वा' इत्यादौ वाकारचतुष्टयेनाशनादीनां भिन्नत्वम्, अन्यथा वाकारबाहुल्यं दूरे, वाकारमात्रस्यापि वैयर्थ्यापत्तेः, न ह्यभेदे वाकारप्रयोगः
Jain Education International
For Personal and Private Use Only
SHOKSH
HONGKONG
शिक्षाससके चैत्यझब्दार्थः
॥ १९९॥
www.jainelibrary.org