SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीजिनप्रतिपादिसिद्धि भीप्रवचन- फिलमेतदसंगतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः १॥2॥" इति वचनादचेतनादपि चिन्तामण्यादेरभीष्टफलसिद्धिः, परीक्षा असिद्धिश्च सचेतनादपि कीटककोट्यादेरपि, तथा ज्ञानादिभाजोऽपि सिद्धतदाभमूककेवल्यादेरभीष्टश्रुतलाभादेरदर्शनं, दर्शनं च ज्ञाना. ८ विश्रामे दिशून्यादपि पुस्तकप्रतिमादेः, अत एव श्रीसुधर्मस्वामिनाऽपि पश्चमाङ्गे पश्चपरमेष्ठिवत् "नमो बंभीए लिवीए"त्ति पदेन पुस्तकस्यापि ॥१९८॥ नमस्कारः कृतः, अतो ज्ञानादिमत्वेन नोभयथापि नियमः, ननु भवतु पुस्तकं ज्ञानहेतुरध्यक्षत एव तथोपलम्भात् , परं प्रतिमा कस्सेव दर्शनहेतुरिति चेदुच्यते, प्रतिमादर्शनात सम्यक्त्वावाप्तिस्त्वार्द्रकुमारादेरिख, उक्तं च-"जा सम्मभाविआओ पडिमा इअरा न भावगामो उ। भावो जइ नस्थि तहिं नणु कारण कजउवयारो ॥३॥" इतिश्रीबृहत्कल्पभाष्ये, व्याख्या-सम्यग्भाविता:सम्यग्दृष्टिपरिगृहीताः प्रतिमास्ताः भावग्राम उच्यते, नेतरा:-मिथ्यादृष्टिपरिगृहीताः, आह-सम्यग्भाविता अपि प्रतिमास्तावद् ज्ञानादिभावशून्यास्ततो यदि ज्ञानादिरूपो भावः स तत्र नास्ति ततस्ताः कथं भावग्रामो भवितुमर्हन्ति ?, उच्यते, ता अपि दृष्ट्वा भव्यजीवस्याईकुमारादेरिव सम्यग्दर्शनाबूदीयमानमुपलभ्यते ततः कारणे कार्योपचार इति कृत्वा ता अपि भावग्रामो भण्यन्ते, इतिश्रीबृहत्कल्पवृत्ती, किंच-यदुक्तं पुस्तकात् ज्ञानलाभोऽस्माकमध्यक्षस्तहि प्रतिमादर्शनतोऽपि दर्शनलाभोऽमादृशामध्यक्षसिद्ध एवेत्यलं विस्तरेणेतिगाथार्थः ॥१५१॥ अथ सिंहावलोकनन्यायेन किंचिद्वक्तुमुपक्रम्यते, तत्र द्वारगाथात्रिकमाहचेअसहत्थ १ मुणिप्पमुहाणं निययकिरिअउवओगो। जिणपडिमाणं २ आणंदप्पमुहाणंपि उवहाणं३॥१५२॥ संखेववित्थराणं सुसंगई नामसूइआणंपि ४। अण्णह अइप्पसंगो लोअपसिद्धो महादोसो ५ ॥१५३॥ जं पुण कुवक खिआणं महानिसीहंपि होइ अपमाणं । तत्थ निमित्तं ६ लंपग हिओवएसपि मित्तीए७॥१५४॥ HOUGHOUSOOOOOOOO ॥१९८॥ Jan Education For Personal and Private Use Only Lww.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy