________________
श्रीजिनप्रतिपादिसिद्धि
भीप्रवचन- फिलमेतदसंगतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः १॥2॥" इति वचनादचेतनादपि चिन्तामण्यादेरभीष्टफलसिद्धिः, परीक्षा
असिद्धिश्च सचेतनादपि कीटककोट्यादेरपि, तथा ज्ञानादिभाजोऽपि सिद्धतदाभमूककेवल्यादेरभीष्टश्रुतलाभादेरदर्शनं, दर्शनं च ज्ञाना. ८ विश्रामे
दिशून्यादपि पुस्तकप्रतिमादेः, अत एव श्रीसुधर्मस्वामिनाऽपि पश्चमाङ्गे पश्चपरमेष्ठिवत् "नमो बंभीए लिवीए"त्ति पदेन पुस्तकस्यापि ॥१९८॥
नमस्कारः कृतः, अतो ज्ञानादिमत्वेन नोभयथापि नियमः, ननु भवतु पुस्तकं ज्ञानहेतुरध्यक्षत एव तथोपलम्भात् , परं प्रतिमा कस्सेव दर्शनहेतुरिति चेदुच्यते, प्रतिमादर्शनात सम्यक्त्वावाप्तिस्त्वार्द्रकुमारादेरिख, उक्तं च-"जा सम्मभाविआओ पडिमा इअरा न भावगामो उ। भावो जइ नस्थि तहिं नणु कारण कजउवयारो ॥३॥" इतिश्रीबृहत्कल्पभाष्ये, व्याख्या-सम्यग्भाविता:सम्यग्दृष्टिपरिगृहीताः प्रतिमास्ताः भावग्राम उच्यते, नेतरा:-मिथ्यादृष्टिपरिगृहीताः, आह-सम्यग्भाविता अपि प्रतिमास्तावद् ज्ञानादिभावशून्यास्ततो यदि ज्ञानादिरूपो भावः स तत्र नास्ति ततस्ताः कथं भावग्रामो भवितुमर्हन्ति ?, उच्यते, ता अपि दृष्ट्वा भव्यजीवस्याईकुमारादेरिव सम्यग्दर्शनाबूदीयमानमुपलभ्यते ततः कारणे कार्योपचार इति कृत्वा ता अपि भावग्रामो भण्यन्ते, इतिश्रीबृहत्कल्पवृत्ती, किंच-यदुक्तं पुस्तकात् ज्ञानलाभोऽस्माकमध्यक्षस्तहि प्रतिमादर्शनतोऽपि दर्शनलाभोऽमादृशामध्यक्षसिद्ध एवेत्यलं विस्तरेणेतिगाथार्थः ॥१५१॥ अथ सिंहावलोकनन्यायेन किंचिद्वक्तुमुपक्रम्यते, तत्र द्वारगाथात्रिकमाहचेअसहत्थ १ मुणिप्पमुहाणं निययकिरिअउवओगो। जिणपडिमाणं २ आणंदप्पमुहाणंपि उवहाणं३॥१५२॥ संखेववित्थराणं सुसंगई नामसूइआणंपि ४। अण्णह अइप्पसंगो लोअपसिद्धो महादोसो ५ ॥१५३॥ जं पुण कुवक खिआणं महानिसीहंपि होइ अपमाणं । तत्थ निमित्तं ६ लंपग हिओवएसपि मित्तीए७॥१५४॥
HOUGHOUSOOOOOOOO
॥१९८॥
Jan Education
For Personal and Private Use Only
Lww.jainelibrary.org