SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीजिनथीप्रवचन-10 यथा ज्ञानदर्शनयोः तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय मिथ्याशामुपबृंहणार्थ वा निमन्त्रणप्रतिश्रवणादिभिर्ज्ञा- प्रतिमादिपरीक्षा | नदर्शनातिक्रमादयोऽप्यायोज्या इति श्रीस्थानां० वृत्तौ, अत्र यथा भावश्रुतहेतुत्वेन पुस्तकं द्रव्यश्रुतमुक्तं तथा भावाहत्परिज्ञान सिद्धिः ८ विश्रामे ( हेतुत्वाजिनप्रतिमाऽपि दर्शनोपग्रहहेतुत्वेन दर्शनोपकरणं, तदुपघातायोद्यतस्यातिक्रमादयः संक्लेशाः सम्यक्त्वहानिकरा भवन्तीति ॥१९७॥ दर्शितम् , एवं रजोहरणमुखबस्त्रिकादिकं चारित्रोपकरणं बोध्यं, तदुपघाते चारित्राद्युपहतिरिति, नहि कारणमन्तरेण कार्योत्पत्तिरिति पर्यालोच्य जिनप्रतिमा दर्शनहेतुर्बोध्या, अत एव बृहत्कल्पभाप्येऽपि-"तित्थयरा १ जिण २ चउदस ३ मिन्ने ४ संविग्ग . ५ तह असंविग्गे ६ । सारूविअ ७ वय ८ दंसण ९ पडिमाओ१० भावगामा उ॥२॥" इत्यादि प्रागुक्तं बोध्यं, नच जिनप्रतिमा| दर्शनाद्यभावेऽपि केपांचित्सम्यक्त्वलाभदर्शनाट्यभिचारी भविष्यतीति शङ्कनीयं, भिन्नभिन्नभव्यपरिपाकयोग्यतया प्रतिभव्यं सम्यक्वहेतूनां वैचित्र्यात् , तथात्वे च कस्यचित्तीर्थकृत कस्यचिद्गणधरः कस्यचित्साधुः कस्यचिजिनप्रतिमादिकमित्येवं नैयत्येऽपि तद्व्यतिरिक्तेषु विपरीतश्रद्धानप्ररूपणाद्यभावात्तेपां कारणत्वमेव, वैपरीत्यश्रद्धानादौ च त एव सम्यक्त्वनाशहेतवः, तस्मानियतान्यपि कारणानि नियतेषु कार्येषु फलोपहितयोग्यतया शेषेषु च स्वरूपयोग्यतया कारणानि भवन्ति, तदस्त्वेतावता तेषामकारणत्वम् , अन्यथा तीर्थकृतोऽपि सम्यक्त्वादिहेतवो न भवेयुः, तीर्थकरमन्तरेणापि गौतमप्रतिबोधितानां सम्यक्त्वलाभः प्रतीतः, किंच-लुम्प| कमते पुस्तकस्याप्यकारणत्वापच्या स्वगलपादुका, नहि पुस्तकादेव सर्वेषां ज्ञानादिलाभः, तत्रापि व्यभिचारदर्शनं प्रतीतमेवेति जिनप्रतिमा जिन इव सम्यक्त्वहेतुः संपन्ना, एतेन जिनप्रतिमा तावदचेतना ज्ञानादिशून्या च कथमभीष्टार्थसिद्धये स्यादित्यपि दुर्वाक्यं निरस्तं, यतो न ह्यभीष्टार्थसिद्धौ सचेतनत्वं ज्ञानादिमत्त्वं वा प्रयोजकम् , उभयत्रापि व्यभिचारात् , तथाहि-"अप्रसन्नात्कथं प्राप्यं, ॥१९७॥ KOHOROSERORROTES AROORDAGAGROIGHUSHOROUG in Education Interior For Per a nd Private Use Only www.b org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy