SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ADI श्रीपाचन परीक्षा ८विश्रामे ॥१९६॥ प्रतिपादिसिद्धि | वक्रवारपक्एसु तहा। वेअडे सतरससयं तीसं वासहरसेलेसु ॥७॥ वीसं गयदंतेसुं दस जिणभवणाई कुरूनगरवरेसु । एवं च तिरिअलोए अडवण्णा हुंति सयचउरो ॥८॥ वंतरजोइसिआणं असंखसंखा जिणालया निच्चा । गामागरनगनगराइएसु कयगा बहू संति ॥९॥ एवं च सासयासासयाई वंदामि चेइआइति । इत्थ पएसंमि ठिओ संतो तत्थऽस्सिए एस ॥१०॥ इति समस्तद्रव्याहद्वन्दनानिवेदकगाथासमासार्थः॥४४॥ इति श्रावकप्रतिक्रमणचूर्णी, अत्र कश्चिदेतच्छावकमतिक्रमणसूत्रं न गणधरकृतं, किंतु श्रावककृतं, तत्रापि तस्स धम्मस्से'त्यादि गाथादशकं केनचिदर्वाचीनेन प्रक्षिप्तमित्यादि ब्रूते, स चात्यन्तक्लिष्टकर्मोदयात् तीर्थकदादीनां महाशातनाकारी बोध्यः, यतो नहि काप्येतत्सूचकं प्रवचनवचनं, न वा अच्छिन्नपरम्परागतवृद्धवचनं केनचिच्छ्रतं, किंतु यस्य सूत्रादेः कर्ता नामग्राहं न ज्ञायते प्रवचने च सर्वसम्मतं तत्कर्ता श्रीसुधर्मखाम्येवेति वृद्धसंवादस्तथा विचारामृतसंग्रहे भणितमपि, तेन | सम्यग्दृशामच्छिन्नपरम्परागतेनागमेन सर्वमपि जिनप्रतिमादिकं साध्वादितीर्थस्य सम्यगाराध्यत्वेन प्रतीतिविषयीभवतीति गाथायुग्मार्थः ।। ४९-५० ॥ अथ साधनाभावे साध्यस्थाप्यभाव इति व्याप्त्याऽपि प्रतिमा सिद्ध्यतीति दर्शयितुमाहकजं साहणसज्झं लोअपसिद्धंति सुणिअ सिवमग्गे । णाणाइ तस्स साहणमिह पुत्थयपडिमपमुहंति ॥१५॥ ___ कार्य साधनसाध्यं यद्यत्कार्य तत्तत्सर्वमपि स्वखनियतकारणसाध्यं, तजन्यमित्यर्थः, इति लौकिकमसिद्धं ज्ञात्वा 'शिवमार्गो' मोक्षमार्गः ज्ञानदर्शनचारित्रादि, यदुक्तं-"ज्ञानदर्शनचारित्राणि मोक्षमार्ग" इति तत्वार्थे सूत्रकृदङ्गादौ च, तस्य ज्ञानादेः साधनंकारणमिह-जगति 'पुस्तकप्रतिमाप्रमुखं' पुस्तकप्रतिमारजोहरणादीनि, अत एव तद्विराधने च ज्ञानादिसंक्लेश एव, यदागमः-"तिविहे संकिले पं०, तं०-णाणसंकिलेसे रदसणसंकिलेसे चरिचसंकिलेसे" इति श्रीस्थानाङ्गे तृतीयस्थानकस्य चतुर्थोद्देशके, एतद्वत्येकदेशो TOHOTOHOTOHOTOHOROHOUGHOSHO ॥१९॥ Jan Education Interbon For Personal and Private Use Only www.neborg
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy