________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
।।१९५ ।।
SHO%GHONGKONGIG
Jain Educationa International
भविष्यतीति पराशङ्कानिरासार्थमाह- 'सुत्तस्थो खल्वि' त्यादि, सुत्तस्थो खलु पढमो, बीओ निज्जुत्सिमीसिओ भणिओ । तइज अ निरवसेसो एस विही होइ अणुओगे || १ || "त्ति श्रीभगवत्यां भणितं, (१९०३ -२४* १२-९४) तत्रापि श० २५३०२, एतद्विधिस्तु प्राग् दर्शित इति बोध्यम्, अथ षडावश्यकान्तर्गतश्रावकमतिक्रमणसूत्रे साक्षादेव चैत्याराधनमुक्तं, तथाहि - " जावंति चेइआई उड़े अ अहे अ तिरिअलोए अ । सब्वाई ताई वंदे इह संतो तत्थ संताइ ॥ १ ॥” न्ति, चतुश्चत्वारिंशत्तमा गाथा, अत्र साक्षादेव जिनप्रतिमा भणिता तथापि तद्विशेषतोऽवगमनार्थं तच्चूर्णिमाह-' एवं चउवीसाए जिणाण वंदणं काउं संपइ सम्मत्तविसुद्धिनिमित्तं तिलो अगयाणं सासयासासयाणं वंदणं भणइ - जावंति०, इत्थ लोगो तिविहो- उड़लोगो अहोलोगो तिरिअलोगो, तत्थ उड्डलोगो सोहम्मीसाणाइआ दुबालस देवलोगा हिडिमहिडिमाइआ नव गेविजा विजयाईणि पंचाणुत्तरविमाणाणि, एएसुवि अ विमाणाणि पत्तेअं-बत्तीसठ्ठावीसा बारस अठ्ठ य चउरो सयसहस्सा । आरेण बंभलोआ विमाणसंखा भवे एसा ||१|| पंचास चत छच्चेव सहस्सा लंतसुक्कसहस्सारे । सयचउरो आणयपाणएसु तिमारणच्चुअओ || २ || एगारमुत्तरं हिडिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेन अणुत्तरविमाणा || ३ || सब्बग्गं - चुलसीइ सयसहस्सा सत्ताणउई भवे सहस्साइं । तेवीसं च विमाणा विमाणसंखा भवे एसा || ४ || तहा अहो - लोए मेरुस्स उत्तरदाहिणओ असुराइआ दस दस निकाया, तेसुवि भवणसंखासव्वग्गं-सत्तेव य कोडीओ हवंति बावत्तरी अ सयसहसा । जावंति विमाणाइं सिद्धाययणाणि तावति || ५ || तहा तिरिअलोगो समधरणिअलाओ उडुं नव जोअणसयाई हिठ्ठावि अहोगामेसु नव जोअणसयाई, एवं अठ्ठारस जोअणसयाई, एवं अद्वारससयजोअणप्पमाणो तिरिअलोगो, तत्थ जिनायतनानि'नंदीसरंमि बावन जिणहरा सुरगिरीसु तह असीई । कुंडलनगमणुसुत्तररू अगवलएसु चउचउरो ।। ६ ।। उसुआरेसुं चचारि असीह
For Personal and Private Use Only
GHSINGHDING ONION
श्रीजिनप्रतिमादिसिद्धिः
॥ १९५॥
www.jainelibrary.org