________________
श्री प्रवचनपरीक्षा ८ विश्रामे ।।१.९४।।
ONGHONGHO%SODHODHONGKONGH
सिरिउसभ ! करठिओ सिद्धत्तणु कुणइ || ३ || जगचिंतामणि जगह नाह जगगुरू जगरकूखण जगबंधव ! जगसत्थवाह ! जगभावविअकूखण! | अद्वावयसंठविअरूव कम्मट्टविणासण ! चउवीसवि जिणवर जयंतु अप्पडिहयसासण || ४ || तओ - साप्तयमउलमणतं | जम्मणजरमरणरा अतममुकं । मह नाह ! मोक्खसोक्खं संपजउ तुह पभावेण || ५ || काऊण य पणिहाणं गंतूण उत्तरपुरच्छि मे दिसीभाए पुढविसिलापट्टए असो अवरपायवस्स अहे तं स्यणि वासाए उबगओ । इओ अ सकस्स लोगपालो वेसमणोऽवि अट्ठावयचेइअवंदओ आगओ, सो चेहआणि वंदित्ता गोअमसामिं वंदर, भयपि धम्मं कहे, धम्मो अत्थ कामो पुरिसत्था तिन्नि हुंति लोगंमि । धम्माउ जेण इअरे तुम्हा धम्मो पहाणो उ || १ || धम्मोऽवि एत्थ सिज्झइ देवाण जईण भत्तिरागेण । तो तंमि चैव पढमं पयद्विअव्वं विसेसेणं ||२ || देवो पुण एत्थ सो चैव जो सव्वष्णू सव्वदंसी अठ्ठारसदोसेहि अ वजिओ, जओ भणिअं - अण्णाण कोहमयमाणलोहमायारईअरई अ । निद्दासोअअलिअवयण चोरिआ मच्छरभया य || १ || पाणिवह पेमकीडा पसंगहासाइ जस्स ए दोसा । अठ्ठारसवि पणट्टा नमामि देवाहिदेवं तं ||२|| एवंविहो अ भयवं तित्थयरो अरहंतो, तस्स चैव भत्ती कायव्वा, सा य पूआवंदणाई हिं हवइ, पूअंपि पुष्फामिसथुइपडिवत्तिएण चउव्विपि जहासत्तीए कुआ, जओ - " उसमगुणबहुमाणो पयमुत्तमसत्तमज्झयारंमि । उत्तमधम्मपसिद्धी पूआए जिणवरिंदाणं ।। १ ।। वंदपि कायन्त्रं तिसंझं, तंपि अ विहिणा आगमभणिएणं, भणिअं च - "तिनि निसीही तिनि अ पयाहिणा तिमि चैव य पणामा । ति विद्या पूआ य तहा अवत्थतिअभावणं चेवे ॥ १ ॥ । "त्यादि श्रीउत्तरा० टीकायां, आदिशब्दाजङ्घा चारणविद्याचारणादीनां परिग्रहः, तैस्तु नन्दीश्वरादिद्वीपे चैत्यानि नमस्कृतानि, एतच्च 'दुविहा चारणे' त्यादिना प्रागुक्तं बोध्यं, मदनरेखाप्रभृतिश्राविकार्गोऽपि बोध्यः, अथैवं सूत्रोक्तमपि निर्युक्त्याद्यङ्गीकारेणैव सिद्धं यत्तद्भणितं परं सूत्रानुयायि न
Jain Educationa International
For Personal and Private Use Only
श्रीजिनप्रतिमाद्रि
सिद्धि
॥ १९४॥
www.jainelibrary.org