________________
श्री प्रवचनपरीक्षा ८ विश्रामे
।।१९३।।
Jain Educationa
DNatrate, O KO
प्रतिमादि
सिद्धिः
बइ-अज भगवया वागरिअं - जो अट्ठावयं विलग्गह चेहआणि बंदर धरणीगोरो ससत्तीए सो तेणेव भवग्गहणेण सिज्झइ, ताहे श्रीजिन| सामी तस्स चित्तं जाणइ तावसाण य संचोहणयं, एअस्सवि थिरया भविस्सइति दोवि कयाणि भविस्संति, सोऽवि सामिमापुच्छहअठ्ठाघयं जामित्ति, तओ भगवया भणिओ - वच्च अठ्ठावयं चेहआणं वंदओ, भगवं हतुट्ठो वंदित्तुं गओ, तत्थ य अठ्ठावए जणवायं सोऊणं तिनि तावसा पंचपंचसयपरिवारा पत्तेअं ते अठ्ठावयं विलग्गामोति तत्थ किलिस्संति-कोडिण्णो दिण्णो सेवाली, जो सो कोडिण्णो सो चउत्थं २ काउण पच्छा मूलकंदाणि आहारेह सचित्ताणि, सो पढमं मेहलं विलग्गो, दिण्णो छछडेणं काऊण | परिसडिअपंडुपत्ताणि आहारेइ सो वीअं मेहलं विलग्गो, सेवाली अठ्ठमं काऊण जो सेवालो महल्लओ तं आहारेइ, सो तहअं मेहलं विलग्गो, एवं तेऽवि ताबसा किलिस्संति, भगवं च गोअमे उरालसरीरे हुअवहतडितरुण विसरिसतेए, तं एरिसं एतं पेच्छित्ता ते भणति - एस किर एत्थ थुल्लओ समणो विलग्गिहित्ति, जं अम्हे महातवस्सी सुक्का भुक्खा न तरामो विलग्गिउं, भगवं च गोअमे जंघाचारणलद्धीए लूआतंतुपुडगंपि नीसाए उप्पयइ जाव ते पलोएंति, एस आगओरत्ति, एसो अहंसणं गओत्ति २, ताहे ते विम्हिआ जाया पसंसंति, अच्छेति य पलोअंता, जड़ ओअरइ तो वयं एअरूस सीसा एव, ते पडिच्छंता अच्छंति, गोअमसामीवि पत्तो निअणियवण्णपमाणजुत्ताहिं भरहचविणा काराविआहिं चवीसाए उस भाइजिणिंदपडिमाहिं मज्झावासिअं अठ्ठावयगिरिसिह र संठि अमाययणं, आगमभणिअविहाणेण य बंदिआई चेइआई, कया य संधुई-पढमपयासि अनीई पढमजिणो धम्मसारही पढमो । पढमो अ महापुरिसो | अठ्ठावयसंठिओ जयइ || १ || पणमामि विमलणाणं समदमखम सब्वदयगुणपहाणं । अवगयकम्मकलंकं उसभजिणं तिहुअणमिअंकं ॥२॥ जो तुह नाह ! निअच्छर निम्मलु मुहकमलु, नासह तासु निस्सेसु महंतुवि पावमलु । भत्तिभरण नमसह जोविअ संधुणह, सो
IGHDIGHOSHOHGHO!
For Personal and Private Use Only
१९
www.jainelibrary.org