________________
श्रीप्रवचन
परीक्षा ८विश्रामे ॥१८८॥
श्रीजिन प्रतिमादिसिद्धि
CSKOMGHOROHORIGHONGKONGHOUGH
वतीए ताराए कंचणाते रत्तसुभदाए अहिल्लिआते सुवण्णगुलिआते अ अण्णेसु अ एवमाइएसु बहवो महिलाकएसु सुव्वंतीत्यादि श्रीप्रश्नव्याकरणाङ्गसूत्रं,तत्र सुवर्णगुलिकेतिनामसिद्धिपरिज्ञानायैतत्पदस्य टीका यथा,तथा सुवर्णगुटिकायाः कृते संग्रामोऽभूत् , तथाहि-सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्याः सक्ता देवदत्ताभिधाना दास्यभवत् , सा च | देवनिम्मिता गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिरान्तर्वर्तिचैत्यभवनव्यवस्थितां प्रतिचरति म, तद्वन्दनार्थ च श्रावकः। | कोऽपि देशान्तरात् संचरन् समायातः, तत्र चागतोऽसौ रोगेणापटुशरीरो जातः, तया च सम्यग् प्रतिचरितः, तुष्टेन च तेन | सर्वकामिकमाराधितदेवतावितीर्ण गुटिकाशतमदायि, तया चाहं कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यैका गुटिका | | भक्षिता, तत्प्रभावात् सा सुवर्णवर्णा जातेति सुवर्णगुटिकेतिनाम्ना प्रसिद्धिमुपगता, ततोऽसौ चिन्तितवती-जाता मे रूपसंपद् ,एतया
च किं भर्तविहीनया?, तत्र तावदयं राजा पितृतुल्यो, न कामयितव्यः, शेषास्तु पुरुषमात्रमतः किं तैः?, तत उज्जयिन्याः पति |चण्डप्रद्योतं राजानं मनस्याधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात् तां विज्ञाय तदानयनाय हस्तिरत्नमारुह्य तत्रायातः | आकारिता च तेन सा, तयोक्तम्-आगच्छामि यदि प्रतिमा नयसि, तेनोक्तं-तर्ह श्वो नेष्यामि, ततो गतोऽसौ खनगरी, गत्वा तपां प्रतिमा कारयित्वा तामादाय तथैव रात्रावायातः, खकीयप्रतिमां देवतानिम्मितप्रतिमास्थाने विमुच्य तां च सुवर्णगुटिका |च गृहीत्वा गतः, प्रभाते च चण्डप्रद्योतगन्धहस्ति विमुक्तमूत्रपुरीषगन्धेन विमदान खहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रतिमासुवर्णगुलिकानयनोऽसावुदायनराजा परं कोपमुपागतो दशभिर्महाबलै राजमिः सहोजयिनी प्रति प्रस्थितः, अन्तरा पिपासाबाधितसैन्यस्त्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोजयिन्याः बहिः प्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सन्नद्धहस्तिरत्नारूढं
GHOGOOGokनलाHOR
॥१८॥
Jan Education Interbon
For Personal and Private Use Only
www.neborg