SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८विश्रामे ॥१८८॥ श्रीजिन प्रतिमादिसिद्धि CSKOMGHOROHORIGHONGKONGHOUGH वतीए ताराए कंचणाते रत्तसुभदाए अहिल्लिआते सुवण्णगुलिआते अ अण्णेसु अ एवमाइएसु बहवो महिलाकएसु सुव्वंतीत्यादि श्रीप्रश्नव्याकरणाङ्गसूत्रं,तत्र सुवर्णगुलिकेतिनामसिद्धिपरिज्ञानायैतत्पदस्य टीका यथा,तथा सुवर्णगुटिकायाः कृते संग्रामोऽभूत् , तथाहि-सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्याः सक्ता देवदत्ताभिधाना दास्यभवत् , सा च | देवनिम्मिता गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिरान्तर्वर्तिचैत्यभवनव्यवस्थितां प्रतिचरति म, तद्वन्दनार्थ च श्रावकः। | कोऽपि देशान्तरात् संचरन् समायातः, तत्र चागतोऽसौ रोगेणापटुशरीरो जातः, तया च सम्यग् प्रतिचरितः, तुष्टेन च तेन | सर्वकामिकमाराधितदेवतावितीर्ण गुटिकाशतमदायि, तया चाहं कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यैका गुटिका | | भक्षिता, तत्प्रभावात् सा सुवर्णवर्णा जातेति सुवर्णगुटिकेतिनाम्ना प्रसिद्धिमुपगता, ततोऽसौ चिन्तितवती-जाता मे रूपसंपद् ,एतया च किं भर्तविहीनया?, तत्र तावदयं राजा पितृतुल्यो, न कामयितव्यः, शेषास्तु पुरुषमात्रमतः किं तैः?, तत उज्जयिन्याः पति |चण्डप्रद्योतं राजानं मनस्याधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात् तां विज्ञाय तदानयनाय हस्तिरत्नमारुह्य तत्रायातः | आकारिता च तेन सा, तयोक्तम्-आगच्छामि यदि प्रतिमा नयसि, तेनोक्तं-तर्ह श्वो नेष्यामि, ततो गतोऽसौ खनगरी, गत्वा तपां प्रतिमा कारयित्वा तामादाय तथैव रात्रावायातः, खकीयप्रतिमां देवतानिम्मितप्रतिमास्थाने विमुच्य तां च सुवर्णगुटिका |च गृहीत्वा गतः, प्रभाते च चण्डप्रद्योतगन्धहस्ति विमुक्तमूत्रपुरीषगन्धेन विमदान खहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रतिमासुवर्णगुलिकानयनोऽसावुदायनराजा परं कोपमुपागतो दशभिर्महाबलै राजमिः सहोजयिनी प्रति प्रस्थितः, अन्तरा पिपासाबाधितसैन्यस्त्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोजयिन्याः बहिः प्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सन्नद्धहस्तिरत्नारूढं GHOGOOGokनलाHOR ॥१८॥ Jan Education Interbon For Personal and Private Use Only www.neborg
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy