SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ धीप्रवचनपरीक्षा विश्रामे श्रीजिनपतिमादिसिद्धिा ROHOROHOROHOROSHOOTONG चण्डप्रद्योतं प्रजिहीर्षु मण्डल्या भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातेन वशीकृतवान् , मम दासीपतिरिति ललाटपट्ट मयूरपिच्छेनाङ्कितवानिति श्रीप्रश्न टीकायां,अत्र सुवर्णगुटिकेतिनामनिदानं देवनिम्मितश्रीमहावीरप्रतिमावन्दनार्थमागतस्य श्रावकस्य देवार्पितगुटिकाशतमिति सिद्धमुदायनचरित्र एव केन कृतेत्यादि प्रश्नव्याकरणं, अथ केन प्रतिष्ठितेति दर्शयति-'सिरिनामें| त्यादि, श्रीनाभसूरिप्रमुखपतिष्ठिता-श्रीनाभसूरिप्रमुखैराचार्यैः श्रीशत्रुञ्जयादौ जिनप्रतिमा प्रतिष्ठिता, यदुक्तं-"सर्वतीर्थोदकैः सर्वोष| धिभिर्देवताहृतैः। शास्त्रोक्तविधिना भूपः, प्रतिष्ठामप्यकारयत् ॥१॥ वासाक्षताः सूरिमत्रेणाभिमन्य पवित्रिताः । क्षिप्ता ध्वजेषु दण्डेषु, चैत्यबिम्बेषु सूरिमिः " इतिश्रीशत्रुञ्जयमाहात्म्ये, तथाऽष्टापदप्रासादप्रतिष्ठाधिकारे "एवं सिंहनिषादाख्यं, प्रासादं भरता|धिपः । कारयित्वा प्रतिष्ठाप्य, जिनांश्चापूजयत्ततः ॥20" तथा "मृन्मयं हैमनं रत्नमयं वा बिम्बमार्हतम् । कारयित्वा निजगृहे, साधुभिः प्रत्यतिष्ठपत् ॥१॥" इतिश्रीशत्रु०, न चैतदाधुनिक भविष्यतीति शङ्कनीय,श्रीविक्रमतः सप्तसप्तत्यधिकचतुःशतसंवत्सरभाविश्रीधनेश्वरसूरिकृतत्वेन जीर्णत्वात् सर्वसम्मतत्वाच्च,आदिशब्दाच्चण्डप्रद्योतविज्ञप्तेन कपिलकेवलिना श्रीमहावीरप्रतिमा प्रति|ष्ठिता,यदुक्तं-"ततश्चावन्तिनाथेन,पार्थितः कपिलो मुनिः। प्रत्यष्ठात्प्रतिमा मन्त्रपूतचूर्ण विनिक्षिपन् ॥१॥" इतिश्रीमहावीरचरिते, तथा विधिग्रन्थेऽपि-"निअदब्वमउब्वजिणिंदभवणजिणबिंबवरपइठासु । विअरइ पसत्यपुत्थयदय सुतित्थयरपूआसु॥२॥"त्ति इतिश्रीभक्तप्रकीर्णके, तथा श्रीसिद्धसेनदिवाकरश्रीहरिभद्रसूरिश्रीउमास्वातिवाचकप्रमुखकृतश्रीप्रतिष्ठाकल्पादिषु साधूनामेव प्रतिष्ठाकृत्यस्योपदिष्टत्वात् , तथा जीर्णप्रतिमानामपि सिंहासनादिष्वमुकसरिभिः प्रतिष्ठितमित्याद्युपलम्भात्साधुना प्रतिष्ठितेति सिद्धम् । अथ केन | साधुना वन्दितेत्यत्र दर्शयति-'गोअमपमुहे त्यादि, गौतमप्रमुखमुनिमिः-श्रीगौतमखामिप्रभृतिभिर्वन्दिता, तथाहि-"दुमपत्तए नेश्वरसूरिकतत्वेन जोश०, न चैतदाधुनिक भावमय हेमनं रत्नमयं वा विमनिषादाख्यं, प्रासादं भरता शब्दाचण्डप्रद्योतविक्रमतः सप्तसप्तत्यामा यत्वा निजगृहे, ॥१८॥ JainEducational For Person and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy