________________
धीप्रवचनपरीक्षा विश्रामे
श्रीजिनपतिमादिसिद्धिा
ROHOROHOROHOROSHOOTONG
चण्डप्रद्योतं प्रजिहीर्षु मण्डल्या भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातेन वशीकृतवान् , मम दासीपतिरिति ललाटपट्ट मयूरपिच्छेनाङ्कितवानिति श्रीप्रश्न टीकायां,अत्र सुवर्णगुटिकेतिनामनिदानं देवनिम्मितश्रीमहावीरप्रतिमावन्दनार्थमागतस्य श्रावकस्य देवार्पितगुटिकाशतमिति सिद्धमुदायनचरित्र एव केन कृतेत्यादि प्रश्नव्याकरणं, अथ केन प्रतिष्ठितेति दर्शयति-'सिरिनामें| त्यादि, श्रीनाभसूरिप्रमुखपतिष्ठिता-श्रीनाभसूरिप्रमुखैराचार्यैः श्रीशत्रुञ्जयादौ जिनप्रतिमा प्रतिष्ठिता, यदुक्तं-"सर्वतीर्थोदकैः सर्वोष| धिभिर्देवताहृतैः। शास्त्रोक्तविधिना भूपः, प्रतिष्ठामप्यकारयत् ॥१॥ वासाक्षताः सूरिमत्रेणाभिमन्य पवित्रिताः । क्षिप्ता ध्वजेषु दण्डेषु,
चैत्यबिम्बेषु सूरिमिः " इतिश्रीशत्रुञ्जयमाहात्म्ये, तथाऽष्टापदप्रासादप्रतिष्ठाधिकारे "एवं सिंहनिषादाख्यं, प्रासादं भरता|धिपः । कारयित्वा प्रतिष्ठाप्य, जिनांश्चापूजयत्ततः ॥20" तथा "मृन्मयं हैमनं रत्नमयं वा बिम्बमार्हतम् । कारयित्वा निजगृहे, साधुभिः प्रत्यतिष्ठपत् ॥१॥" इतिश्रीशत्रु०, न चैतदाधुनिक भविष्यतीति शङ्कनीय,श्रीविक्रमतः सप्तसप्तत्यधिकचतुःशतसंवत्सरभाविश्रीधनेश्वरसूरिकृतत्वेन जीर्णत्वात् सर्वसम्मतत्वाच्च,आदिशब्दाच्चण्डप्रद्योतविज्ञप्तेन कपिलकेवलिना श्रीमहावीरप्रतिमा प्रति|ष्ठिता,यदुक्तं-"ततश्चावन्तिनाथेन,पार्थितः कपिलो मुनिः। प्रत्यष्ठात्प्रतिमा मन्त्रपूतचूर्ण विनिक्षिपन् ॥१॥" इतिश्रीमहावीरचरिते, तथा विधिग्रन्थेऽपि-"निअदब्वमउब्वजिणिंदभवणजिणबिंबवरपइठासु । विअरइ पसत्यपुत्थयदय सुतित्थयरपूआसु॥२॥"त्ति इतिश्रीभक्तप्रकीर्णके, तथा श्रीसिद्धसेनदिवाकरश्रीहरिभद्रसूरिश्रीउमास्वातिवाचकप्रमुखकृतश्रीप्रतिष्ठाकल्पादिषु साधूनामेव प्रतिष्ठाकृत्यस्योपदिष्टत्वात् , तथा जीर्णप्रतिमानामपि सिंहासनादिष्वमुकसरिभिः प्रतिष्ठितमित्याद्युपलम्भात्साधुना प्रतिष्ठितेति सिद्धम् । अथ केन | साधुना वन्दितेत्यत्र दर्शयति-'गोअमपमुहे त्यादि, गौतमप्रमुखमुनिमिः-श्रीगौतमखामिप्रभृतिभिर्वन्दिता, तथाहि-"दुमपत्तए
नेश्वरसूरिकतत्वेन जोश०, न चैतदाधुनिक भावमय हेमनं रत्नमयं वा विमनिषादाख्यं, प्रासादं भरता
शब्दाचण्डप्रद्योतविक्रमतः सप्तसप्तत्यामा यत्वा निजगृहे,
॥१८॥
JainEducational
For Person and Private Use Only
www.jainelibrary.org