________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥ १८७॥
DIGHIOISHODHONGHOG NIGHOSHO
आओ दिण्णाओ, सो पव्वइओ । अण्णया गुलिअमेगं खाइ - मे कणयसरिसो वण्णो होउत्ति, तओ जाया परमरूवा, धंतकणगसरिसवण्णा जाया, सुवण्णगुलिअत्ति नामं तीए जायं, पुणो सा चिंतेइ भोगे भुंजामि, एस राया ताव मम पिआ, अण्णे अ गोहा, ताहे पजोयं रोएइ, तं मणसीकाउं गुलिअं खाइ, तस्स देवयाए कहिअं - एरिसी रूत्रवईत्ति, तेण सुवण्णगुलिआए दूओ पेसिओ, तीए भणियं - पेच्छामि ताव तुमं, सोऽनलगिरिणा रतिं आगओ, दिट्ठो, तीए अभिरुइओ अ, सा भगइ - जइ पडिमं नेसि तो जामि, ताहे पडिमा नत्थि तद्वाणद्वावणञ्जोग्गत्ति, रतिं वसिऊण पडिगओ, अण्णं जिणपडिमरूवं काऊण आगओ, तत्थ ठाणे ठावत्ता जीवंतसामिं सुवण्णगुलियं च गहाय उज्जेणिं गओ, तत्थऽनलगिरिणा मुत्तपुरिसाणि मुक्काणि, तेण गंधेण हत्थी उम्मत्ता, तं च दिसं गंधो एइ जाव पलोइअं नलगिरिस्त दिहं पर्य, किं निमित्तमागउत्ति जाव चेडीन दीसइ, राया भणइ - चेडी नीया नाम, पडिमं पलोएह, नवरं अच्छइत्ति निवेइयं, तओ राया अच्चणवेलाए आगओ, पेच्छइ पडिमापुप्फाणि मिलाणाणि, तओ निव्वण्णंतेण णायं पडिरूवगंति, हरिआ पडिमा तओ तेण पञ्जोअणस्स दूओ विसजिओ, न मम चेडीए कर्ज, पडिमं विसजेहि । इत्यादि यावच्छ्रीमहावीरसमीपे प्रव्रज्य जाव दुकूखप्पहीणे' त्ति पर्यन्तं श्रीउत्तराध्ययनटीकागतं कथानकं बोध्यमत्र 'जो कारवेइ पडिमं जिणाणमित्यादि | फलप्रतिपादकवचन पुरस्सरमच्युत देवलोको त्पन्न देववचनाद्विद्युन्मालिदेवेन निजबोधिहेतवे श्रीमहावीरप्रतिमा कृता, प्रभावत्या राश्या गन्धारश्रावकेण च पूजिता, प्रतिष्ठिता च कपिलकेवलिनेत्यत्रानुक्तमपि ग्रन्थान्तरादवसेयं, यदुक्तं - " ततश्चावन्तिनाथेन, प्रार्थितः कपिलो मुनिः । प्रत्यष्ठात्प्रतिमां मन्त्रपूतचूर्णं विनिक्षिपन् ॥ | १ ||" इत्यादिश्रीमहावीरचरित्रे, चण्डप्रद्योतेन कपिल केवलिना प्रतिष्ठाप्योदायनराजगृहे मुक्तेति प्रतीतमेव, एतदर्थव्यञ्जकं श्रीमनव्याकरणाङ्गमपि, तथाहि - "सीताते दोवतीए कते रुप्पिणीए पउमा
dain Education International
For Personal and Private Use Only
IONGHOSHOIGH
2080
श्रीजिनप्रतिमादिसिद्धिः
॥ १८७॥
www.jainelibrary.org