SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१८०॥ OKHONO HONGKON तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु नन्दीश्वरद्वीपादौ भौमेषु चपातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथान्ते क्रिया, इत्येवमष्टापदे तथा श्रीमदुञ्जयन्तगिरौ गजाग्रपदे दशार्णकूटवर्त्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां श्रीपार्श्वनाथस्य धरणेन्द्रमहिमस्थाने, एवं रथावर्त्तपर्व्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीवर्द्धमानखामिनमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम्, एतेषु यथासंभवमभिगमनवन्दनपूजनोत्कीर्त्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति इतिश्री आचा० वृ० । तथा "अरहंत १ सिद्ध २ चेइअ ३ गुरू ४ सुअधम्म ५ साहुवग्गे अ ६ | आयरिअ ७ उवज्झाया ८ पत्रयणे ९ सव्वसंघे अ १० || १ || एएसु भत्तिजुत्ता पूअंता अहारिहं अणन्नमणा । सम्मत्तमणुसरंता परित्तसंसारिआ भणिआ || २ || इति मरणसमाधिप्रकीर्णके (२१-३४५*) इत्याद्यनेकस्थानेषु | जिनप्रतिमाः स्वयमेव बोध्या इति गाथार्थः || १४८ || अथ केन श्रावकेण प्रतिमा कारिता केन साधुना प्रतिष्ठिता केन साध्वादिना वन्दिता स्तुता चेति वचोभिर्मुग्धजन भ्रान्त्युत्पादनार्थं कचिदज्ञो वाचाटो ब्रूते तदप्राकृतये गाथायुग्ममाहअह भरहचक्कवहिष्पमुहेहिं कराबिआ य जिणपडिमा । सिरिनाभसूरिपमुहप्पइडिआ पुण्णचुणेणं ॥ १४९ ॥ गोअमपमुहमुणीहिं थुणिआ तह वंदिआ य भत्तीए । सुत्तत्थो खलु पढमो इच्चाइअ भगवई भणिअं ॥ १२० ॥ अथेति प्रकारान्तरद्योतने मङ्गलवाची, भरतचक्रवर्त्तिप्रमुखैः कारिता जिनप्रतिमा, यदागमः - " निव्वाणं चिरगागिइ जिणस्स इक्खाग सेसगाणं तु । सकहा धूभ जिणहरे जायग तेणाहि अग्गि || १ ||" ति श्रीआव० नि० "धूभसय भाऊणं चउवीसं चैव जिण हरे कासी । सव्वजिणाणं पडिमा वण्णपमाणेहिं निअएहिं ||२|| श्रीआव० भाष्ये । आदिशब्दात्सगरचक्रवर्त्तिसुतैस्तादृग्जिनभव Jain Educationa International For Personal and Private Use Only श्रीजिनभवनादिसिद्धिः 1182011 www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy