________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१८॥
KOISROGHOMGHOGHORONOUGH
श्रीजिननादिनिर्मापणेच्छयाऽष्टापदसगिरिमन्वेषयद्भिस्तदलाभादष्टापदप्रासादरक्षापि महानिर्जराहेतुरितिकृत्वा तत्परितः परिखानिर्मापणेन |
प्रतिमादि| तद्रक्षा कृता, यदागमः-"सगरोवि सागरंतं, भरहवासं नरीसरो। इस्सरिअं केवलं हिच्चा, दयाइ परिनिव्वुडो॥२॥"त्ति (५८२) सिद्धि
श्रीउत्तराध्ययने,तट्टीकायां तच्चरित्रे-अजिअरायावि तित्थप्पवत्तणसमए ठवेऊण रजेसगरं निक्खंतो,सगरोवि उप्पण्णचउद्दसरयणो | साहिअछक्खंडभरहो पालेइ रजं, जाया य तस्स सूराणं वीराणं पुत्ताणं सठिसहस्सा, तेसिं जेठो जण्हुकुमारो, अण्णया तोसिओ-15 जण्हुकुमारेण कहंचि सगरो, भणिओ तेण जण्हुकुमारो-वरसुवरं, तेण भणिअं-ताय! अस्थि मम अमिलासो जह तुम्मेहिं अणुण्णाओ चउदसरयणसमेओ भाइबंधुसंजुओ वसुमई परिम्भमामि, पडिवणं राइणा, सव्वबलेण य पसत्थमुहुत्ते निग्गओ सब्वसहोअरस| मेओ, परिम्भमंतो अणेगे जणवए पिच्छंतो गामनगरागरसरिगिरिसरकाणणाई पत्तो अहावयगिरि, हिला सिविरं निवेसेऊण आरूढो
उवरिं, दिलं भरहनरिंदकारिअं मणिकणगरयणकणगमयं चउवीसजिणपडिमाहिडिअंथूभसयसंगय जिणाययणं, वंदिऊण य जिणिंदे | पुच्छिओ मंती-केणेयं सुकयकम्मुणा अइसयरमणीअं कारिअं जिणभवणं १, कहिओ तेण भरहवइअरो, तं सोऊण भणि जण्डकुमारेण-निरूवेह अण्णं अहावयसरिसं सेलं जेण तत्थ चेइअहरं कारवेमो, निउत्तपुरिसेहि असमंतओ निरूविऊण साहिअं, जहा नत्थि देव! एरिसो अण्णो गिरी, तेण भणिअं-जइ एवं ता करेमो एअस्सेव रक्खं, जओ होहिंति कालेण लुद्धा सढा य नरा, अहिनवकारावणाओ अ पुवकयपरिपालणं वरं, तओ दंडरयणं गिण्हित्ता समंतओ महीहरस्स पासेसु तलागो खणिओ, तं च दंडरयणं सहस्सं जोअणाणं भिंदिऊण पत्तं नागभवणेसु, मिनाई ताई, तं च अच्चन्भु पिच्छता भीआ नागकुमारा सरणं मग्ग-10 माणा गया जलणप्पहनागरायस्स समीवं, साहिओ अबइअरो, सोवि संभंतो उडिओ, ओहिणा आभोएत्ता आसुरुत्तो समागओ ॥१८॥
HOUGHOUGHAGHOIDHONGKOIRaजान
JainEducation
For Personal and Private Use Only
www.eliyor