SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ७ विश्रामे ॥१६॥ SHOHORONGHO 0%5D%5D% वा भणति, वराकेषु मुखर्यपि य उन्मत्तो न स्यात्स न तथा भणति, यस्तु उन्मत्तोऽपि वराकोऽपि मुखरी न स्यात्सोऽपि न तथा वक्तेत्युभयोरपि विशेषणयोः सार्थक्य मितिगाथार्थः ॥ २१ ॥ अथ मिध्यामिप्रायोद्भावितां भगवतीसम्मतिं सम्यगभिप्रायशिखरमारोपयन् गाथानवकं बिभणिषुः प्रथमगाथामाह जं जवाइसहायाभावो भणिओ अ सावयाणंपि । तं धम्मंमि ददत्तं निदंसिउं दंसिआ समए ||२२|| यद्यक्षादिसहायाभावो - यक्षकिंनरनागादिसान्निध्याभावः श्रावकाणामपि धर्मे जिनोक्तमार्गे दृढत्वं-दाढ्यं निदर्शयितुं दृष्टान्तीकर्तु समये - सिद्धान्ते दर्शितमित्यक्षरार्थः, भावार्थस्त्वयं-यदि यक्षादयो धर्मसान्निध्यं न करिष्यन्ति तर्हि अस्माभिर्धर्मो मोक्ष्यते इत्यभिप्रायेण धर्मकरणं न युक्तं, किंतु सम्यग्दृष्टयो देवा धर्मं कुर्वन्तामस्माकं यदि धर्मे सान्निध्यं कुर्वन्ति तदा शोभनं नो चेत् स्वयमेव यथाशक्ति धर्मं करिष्याम एव, सान्निध्याभावे यद्युपसर्गादिकं भविष्यति तर्हि सम्यक् सहमानानामस्माकं बहुवी निर्जरेति, यथा 'अलब्धे तपसो वृद्धिर्लब्धे च देहधारण' मित्यादि, न चैवं यदेव बहुनिर्जराहेतुस्तदेवोचितं धर्मार्थिनां सेवितुमिति वाच्यं, प्रत्रज्याप्रतिपत्तेरारभ्यानशनस्यैव च कर्तव्यतापत्तेः, अतो यत्किञ्चित् तद्विकल्पितमितिगाथार्थः ॥ २२॥ अथ दृष्टान्तमाहजह जिअपरीसहा खलु अरिहंता साहुणो अ (व) भुंजंता । निचं तुववासजुआ भण्णइ न विरोहगंधोऽवि ||२३|| यथेत्युदाहरणोपन्यासे 'जितपरीपहा: ' जिताः क्षुत्पिपासादिलक्षणाः परीपहा यैस्ते जितपरीपहाः, खलुरवधारणे जितपरीपहा एवार्हन्तः साधवश्च भुञ्जते, वा अथवा आज्ञया तीर्थकराज्ञया भुञ्जानः अपि गम्यो भुञ्जानः अप्युपवासी- अनशनी भण्यते, पुनरप्युपवासं करोति, उपवास्याप्युपवासं करोतीत्यक्षरार्थः, भावार्थस्त्वयं-यदि जितक्षुत् कथं भोजनाभिलाषी ?, यदि भोजनाभिलाषी कथं जितक्षु Jain Educationa International For Personal and Private Use Only HORONGKONGHOGY ORTHONGHOT श्रुतदेवता दिस्तुति ॥१६॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy