________________
श्रीप्रवचनपरीक्षा ७ विश्रामे ॥१६॥
SHOHORONGHO
0%5D%5D%
वा भणति, वराकेषु मुखर्यपि य उन्मत्तो न स्यात्स न तथा भणति, यस्तु उन्मत्तोऽपि वराकोऽपि मुखरी न स्यात्सोऽपि न तथा वक्तेत्युभयोरपि विशेषणयोः सार्थक्य मितिगाथार्थः ॥ २१ ॥ अथ मिध्यामिप्रायोद्भावितां भगवतीसम्मतिं सम्यगभिप्रायशिखरमारोपयन् गाथानवकं बिभणिषुः प्रथमगाथामाह
जं जवाइसहायाभावो भणिओ अ सावयाणंपि । तं धम्मंमि ददत्तं निदंसिउं दंसिआ समए ||२२|| यद्यक्षादिसहायाभावो - यक्षकिंनरनागादिसान्निध्याभावः श्रावकाणामपि धर्मे जिनोक्तमार्गे दृढत्वं-दाढ्यं निदर्शयितुं दृष्टान्तीकर्तु समये - सिद्धान्ते दर्शितमित्यक्षरार्थः, भावार्थस्त्वयं-यदि यक्षादयो धर्मसान्निध्यं न करिष्यन्ति तर्हि अस्माभिर्धर्मो मोक्ष्यते इत्यभिप्रायेण धर्मकरणं न युक्तं, किंतु सम्यग्दृष्टयो देवा धर्मं कुर्वन्तामस्माकं यदि धर्मे सान्निध्यं कुर्वन्ति तदा शोभनं नो चेत् स्वयमेव यथाशक्ति धर्मं करिष्याम एव, सान्निध्याभावे यद्युपसर्गादिकं भविष्यति तर्हि सम्यक् सहमानानामस्माकं बहुवी निर्जरेति, यथा 'अलब्धे तपसो वृद्धिर्लब्धे च देहधारण' मित्यादि, न चैवं यदेव बहुनिर्जराहेतुस्तदेवोचितं धर्मार्थिनां सेवितुमिति वाच्यं, प्रत्रज्याप्रतिपत्तेरारभ्यानशनस्यैव च कर्तव्यतापत्तेः, अतो यत्किञ्चित् तद्विकल्पितमितिगाथार्थः ॥ २२॥ अथ दृष्टान्तमाहजह जिअपरीसहा खलु अरिहंता साहुणो अ (व) भुंजंता । निचं तुववासजुआ भण्णइ न विरोहगंधोऽवि ||२३|| यथेत्युदाहरणोपन्यासे 'जितपरीपहा: ' जिताः क्षुत्पिपासादिलक्षणाः परीपहा यैस्ते जितपरीपहाः, खलुरवधारणे जितपरीपहा एवार्हन्तः साधवश्च भुञ्जते, वा अथवा आज्ञया तीर्थकराज्ञया भुञ्जानः अपि गम्यो भुञ्जानः अप्युपवासी- अनशनी भण्यते, पुनरप्युपवासं करोति, उपवास्याप्युपवासं करोतीत्यक्षरार्थः, भावार्थस्त्वयं-यदि जितक्षुत् कथं भोजनाभिलाषी ?, यदि भोजनाभिलाषी कथं जितक्षु
Jain Educationa International
For Personal and Private Use Only
HORONGKONGHOGY ORTHONGHOT
श्रुतदेवता
दिस्तुति
॥१६॥
www.jainelibrary.org.