SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ७ विश्रामे ॥१५॥ KOIGROUGHOOOOOOOROTara युक्तिमदिति विचार्य, किंच-अथवा मरिहरिभद्रः-श्रीहरिभद्रसूरिः भद्रबाहुप्रमुखाः-चकारो गम्यः श्रीभद्रबाहुप्रभृतयश्च अबुधाः-15 श्रुतदेवताअपण्डिताः त्वदभिप्रायविचारशून्याः आसनिति क्रियाध्याहारः, यद्-यस्मात्तैस्तद्भणितं-श्रुतदेवताचाराधनं भणितं, तथाहि-श्री दिस्तुति हरिभद्रमरिणा तु 'संसारदावानलदाहनीरं० १ भावाव० २ बोधा० ३ आमूलालो० ४ इतिस्तुतिः कृता, ननु श्रीहरिभद्रस्य कृति|रियं कथं निर्णीतिरितिचेदुच्यते, विरहशब्दलाच्छितत्वाद् , यावती कृतिविरहशब्दलाच्छिता तावती श्रीहरिभद्रसूरेरेव बोध्या, पंचाशकवृत्तौ तथैव भणितत्वात , श्रीभद्रबाहवो यथा-"दुन्नि अ हुंति चरित्ते दंसणणाणे अ इक इको अ। सुअखित्तदेवयाए थुइ अंते पंचमंगलयं ॥२॥ इतिश्रीआवश्यकनियुक्ती,तथा तत्रैव "चाउम्मासिअवरिसे उस्सग्गो खित्तदेवयाए उ । पखिअ सिजसुरीए करिति चउमासिएऽवेगे ॥२॥ इतिश्रीआ० (२३६ भा०) एवमन्येऽपि शोभनमुनिप्रभृतयः स्तुतीः कुर्वाणाः शासनदेवतादीनां स्तुति कृत-I वन्तः, श्रीभद्रबाहुभिस्तु श्रुतदेवतादिस्तुतिकरणमच्छिन्नपरम्परागतमिति दर्शितमित्यत्र त्वदुद्भावितभगवतीसम्मत्या सह कथं संगति रिति पृष्टऽन्यतरस्य त्यागे स्वीकारे वोभयथाऽपि निजगलपाशकल्पत्रिस्तुतिकविकल्पः सिद्धा, नचायं दोषो भवतामप्यापद्यते | इति वाच्यं, वक्ष्यमाणगत्याऽस्माकं तद्दोषगन्धस्याप्यभावादिति गाथार्थः ॥२०॥ अथ श्रुतदेवता वराकीति वक्ता त्रिस्तुतिकः कीदृशोऽवगन्तव्य इत्याह जीइ सहायत्तणओ पहावगा पवयणस्स संजाया। तंपि भणेइ वराई वरायमुहरीवि उम्मत्तो॥२१॥ यस्याः श्रुतदेवतायाः सहाय्यत्वात्-साहाय्यात् प्रवचनस्य-जिनशासनस्य प्रभावका:-श्रीहेमाचार्यादयः संजाता:-सम्यम् | सर्वजनविख्याता आसन् , तामपि श्रुतदेवतां वराकी वराकमुखर्यपि त्रिस्तुतिका उन्मत्तो-चातादिरोगपरायत्तस्तथाविधदेववायत्तो ॥१५॥ OGROIROHOROUGHOUGHOUG For Pesca Pives
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy