SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ परीक्षा श्रुतदेवतादिस्तुति OLOROPOROGROI श्रीप्रवचन- नणु साहणमजुत्तं आराहण मंतदेवयाईणं । जं सडाणवि समए पडिसिद्धं जखनिस्साई ॥१९॥ मत्रदेवतादीनामाराधनं साधूनामयुक्तं, यद्-यसात्समये-सिद्धान्ते अर्थाद्भगवत्यां श्राद्धानामपि-श्रावकाणामपि यक्षनिश्रादि-यक्ष७ विधामे नागादिनिश्रया धर्मकरणं प्रतिषिद्धं, यदि श्रावका अपि यक्षादिनिश्रारहिता अर्हत्प्ररूपितं मागं सम्यगाराधयन्ति तर्हि कथं साधव॥१४॥ हस्तन्निश्रया धर्म कुर्वन्तीतिभावात्मकः पूर्वपक्ष इतिगाथार्थः ॥१९॥ अथ त्रिस्तुतिकस्य सिद्धान्तपरमार्थानमिझत्वमाविष्कर्तुमुप-| हास्येनैव सिद्धान्तयति इअ चे किं तहअंगं पडिवखं किंच सूरिहरिभद्दो। सिरिभद्दयाहुपमुहा अबुहा जंतेहिं तं भणि॥२०॥ इति चेत्-प्रागुक्तं यदि तर्हि तृतीयांग-श्रीस्थानांगं किं प्रतिपक्षं-द्वेषि वर्तते येन तत्राराधनं भणितं, तथाहि "आयरिअ| उवज्झायाणं गणंसि पंच अतिसेसा पण्णता, तं०-आयरिअउवज्झाए अंतो उवस्सगस्स पाए निग्गिझिअ २ पप्फोडेमाणे वा पमजेमाणे वा नातिकमंति १ आयरिअउवज्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमाणे वा विसोहेमाणे वा णातिकमंति २ आय| रिअउवज्झाए पभू इच्छा विआवडिअं करेजा, इच्छा नोकरेजा ३ आयरिअउवज्झाए अंतो उवस्सगस्स एगरायं दुरायं वा वसमाणेषाइक्कमंति ४ आयरिअउवज्झाए बाहिं उवस्सगस्स एगरायं दुरायं वा वसमाणे णातिकमंति ५" श्रीस्थानांगे (४३८), तद्व| श्येकदेशो यथा-अन्तरुपाश्रये एका चासौ रात्रिश्चेत्येकरात्रं द्वयो राज्योः समाहारो द्विरात्रं तद्वा विद्यादिसाधनार्थमेकाक्येकान्ते | वसन्नातिकामति, तत्र तस्य वक्ष्यमाणदोषासंभवाद् , अन्यस्य तु तद्भावादितिचतुर्थः, एवं पंचमोऽपीत्यादि" श्रीस्थानांगवृत्तौ, अत्र विद्यादिसाधनं भणितं, आदिशब्दात् मत्रादितदधिष्ठातृदेवादिग्रहः, एतत्सूत्रं तु त्रिस्तुतिकस्य तव मते भगवत्या सह विरोधि कथं GHOLOROUGROUGOGROLORON HOS.GHOR ॥१४॥ For Personad Pi y
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy