SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभवनादि| सिद्धिः श्रीप्रवचन कालमपि-प्रातः सायम्, अपिशब्दात मध्याहृ च, चैत्यानि-अर्हडिम्बलक्षणानि स्तवा-भक्तामराद्याः स्तुतयो-याः कायोत्सर्गपरीक्षा ८ विश्रामे पर्यन्तेषु दीयन्ते तत्परमः-तत्प्रधानः सन् , तथा जिनवराणां प्रतिमागृहं जिनवरप्रतिमागृहं तसिन्नुयुक्तः-कृतोद्यम इति । तथा॥१७७॥ संवच्छरचाउम्मासिएसु अठ्ठाहिआसु अ तिहीसु । सव्वायरेण लग्गइ जिनवरपूआतवगुणेसु ॥२४१।। साहूण चेइआण य पडिणी तह अवण्णवायं च। जिणपवयणस्स अहिअं सव्वत्थामेण वारेइ ॥२४२॥ अनयोाख्या-संवत्सरचातुर्मासकेष्वष्टाह्निकासुचैत्रादियात्रासु, चो व्यवहितसंबन्धः, तिथिषु च-चतुर्दश्यादिषु, किं ?-सर्वादरेण लगति, क्क ?-'जिनवरपूजातपोगुणेषु' भगवदर्चने चतुर्थादिकरणे ज्ञानादिषु चेत्यर्थः ॥२४॥ साहू० साधूनां चैत्यानां च प्रत्यनीकं क्षुद्रोपद्रवकारितया अवर्णवादिनं चवैभाष्यकरणशीलं, किंबहुना?-जिनप्रवचनस्साहित-शत्रुभूतं 'सव्वत्थामणं'ति समस्तप्राणेन प्राणात्य येनापि वारयति, तदुन्नतिकरणस्य महोदयहेतुत्वादिति ॥२४॥ इतिश्रीउपदेशमालावृत्तौ ॥ एवमन्येष्वपि प्रकरणादिषु सुप्रतीतमेव, तथा-हेऊ चउविहे पं०, तं०-अत्थितं अत्थि सो हेऊ ? अच्छित्तं नत्थि सो हेऊ २नस्थित् अस्थि सो हेऊ ३ नत्थि नत्थि सो हेऊ ४ इति (३३८) श्रीस्थानाङ्गचतुर्थस्थानकतृतीयोद्देशकवचनात् साध्याविनाभूतः प्रमेयप्रमितौ कारणं हेतुरनुमान भण्यते, अतः सिद्धा. जन्तोक्तानुमानगम्यत्वमपि, अनुमानप्रयोगो यथा-अर्हत्प्रतिमा आराध्यत्वेनोपादेयाः, आराध्यविषयकज्ञानजनकत्वाद्, यद्यद्विषयकal ज्ञानजनकं तत्तथात्वेनोपादेयं हेयं चेति सामान्यव्याप्तिबलाद्भावार्हद्विपयकज्ञानजनकत्वेनार्हत्प्रतिमा आराध्यत्वेन सिद्ध्यति, सिध्यति च हेयत्वेन तथाविधविषयकज्ञानजनिका चित्रलिखिता योपिदिति दृष्टान्तसिद्ध्यर्थ, तत्रागमोऽपि, यथा-"चित्तमित्तिं न निज्झाए, al नारिं वा सुअलंकि। भक्खरंपिव दळूण, दिहिं पडिसमाहरे । १॥"त्ति (३८९) श्रीदशवै०, एवमागमोक्तवचनेन प्रत्यक्षानुभवेन KaloKOGOOOOOOOO PODOHOROLOROIG | ॥१७७॥ Jan Education con For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy