________________
श्रीजिनभवनादि| सिद्धिः
श्रीप्रवचन
कालमपि-प्रातः सायम्, अपिशब्दात मध्याहृ च, चैत्यानि-अर्हडिम्बलक्षणानि स्तवा-भक्तामराद्याः स्तुतयो-याः कायोत्सर्गपरीक्षा ८ विश्रामे
पर्यन्तेषु दीयन्ते तत्परमः-तत्प्रधानः सन् , तथा जिनवराणां प्रतिमागृहं जिनवरप्रतिमागृहं तसिन्नुयुक्तः-कृतोद्यम इति । तथा॥१७७॥
संवच्छरचाउम्मासिएसु अठ्ठाहिआसु अ तिहीसु । सव्वायरेण लग्गइ जिनवरपूआतवगुणेसु ॥२४१।। साहूण चेइआण य पडिणी तह अवण्णवायं च। जिणपवयणस्स अहिअं सव्वत्थामेण वारेइ ॥२४२॥ अनयोाख्या-संवत्सरचातुर्मासकेष्वष्टाह्निकासुचैत्रादियात्रासु, चो व्यवहितसंबन्धः, तिथिषु च-चतुर्दश्यादिषु, किं ?-सर्वादरेण लगति, क्क ?-'जिनवरपूजातपोगुणेषु' भगवदर्चने चतुर्थादिकरणे ज्ञानादिषु चेत्यर्थः ॥२४॥ साहू० साधूनां चैत्यानां च प्रत्यनीकं क्षुद्रोपद्रवकारितया अवर्णवादिनं चवैभाष्यकरणशीलं, किंबहुना?-जिनप्रवचनस्साहित-शत्रुभूतं 'सव्वत्थामणं'ति समस्तप्राणेन प्राणात्य येनापि वारयति, तदुन्नतिकरणस्य महोदयहेतुत्वादिति ॥२४॥ इतिश्रीउपदेशमालावृत्तौ ॥ एवमन्येष्वपि प्रकरणादिषु सुप्रतीतमेव, तथा-हेऊ चउविहे पं०, तं०-अत्थितं अत्थि सो हेऊ ? अच्छित्तं नत्थि सो हेऊ २नस्थित् अस्थि सो हेऊ ३ नत्थि नत्थि सो हेऊ ४ इति
(३३८) श्रीस्थानाङ्गचतुर्थस्थानकतृतीयोद्देशकवचनात् साध्याविनाभूतः प्रमेयप्रमितौ कारणं हेतुरनुमान भण्यते, अतः सिद्धा. जन्तोक्तानुमानगम्यत्वमपि, अनुमानप्रयोगो यथा-अर्हत्प्रतिमा आराध्यत्वेनोपादेयाः, आराध्यविषयकज्ञानजनकत्वाद्, यद्यद्विषयकal ज्ञानजनकं तत्तथात्वेनोपादेयं हेयं चेति सामान्यव्याप्तिबलाद्भावार्हद्विपयकज्ञानजनकत्वेनार्हत्प्रतिमा आराध्यत्वेन सिद्ध्यति, सिध्यति
च हेयत्वेन तथाविधविषयकज्ञानजनिका चित्रलिखिता योपिदिति दृष्टान्तसिद्ध्यर्थ, तत्रागमोऽपि, यथा-"चित्तमित्तिं न निज्झाए, al नारिं वा सुअलंकि। भक्खरंपिव दळूण, दिहिं पडिसमाहरे । १॥"त्ति (३८९) श्रीदशवै०, एवमागमोक्तवचनेन प्रत्यक्षानुभवेन
KaloKOGOOOOOOOO
PODOHOROLOROIG
| ॥१७७॥
Jan Education
con
For Personal and Private Use Only
www.jainelibrary.org