SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ K भीप्रवचन-5 यथोचितव्यापारनियुक्तनागादिप्रतिमापरिसेव्यमानाः चङ्गेर्यादिपूजोपकरणसमन्विताश्च जिनप्रतिमाः शाश्वतभावेन खत एवात्मनो श्रीजिनप्रपरीक्षा जगत्पूज्यत्वं ख्यापयति, अन्यथा तथाविधचिह्नायुपेतत्वासंभवाद् , एवं विधव्यतिकरमाकापि ये जिनप्रतिमामाराध्यत्वेन नाङ्गी- |तिमापूजा८ विश्रामे | कुर्वन्ति तेषां परमक्लिष्टकर्मोदयिना जात्यन्धानां प्रदीपशतमिवापरग्रन्थसम्मतिशतमप्यकिञ्चित्करमेव । किंच-प्रतिमात्वेन साम्येऽपिलादिसिद्धिः ॥१७६॥ सर्वत्रापि जिनप्रतिमा नियमेन प्रभुत्वादिचिह्नसमन्विता एव, जिनप्रतिमानां पुरस्तानागादिमूर्तयस्तु सेवकभावमापन्ना एवेत्यत्र al सम्यग्धिया पर्यालोच्यमाने सम्यग्दृशां जिनप्रतिमा आराध्यत्वेनैव ज्ञानगोचरीभवंतीति, न चैवंपरिवारोपेताः शाश्वतप्रतिमा एव al भवन्ति, नान्या इतिवाच्यं, अष्टपदाद्रौ भरतकारितानामृषभादिवर्द्धमानान्तानां चतुर्विशतेरपि जिनप्रतिमानां तथापरिवारोपेतत्वात , Saiजीवाभिगमोक्तपरिवारयुक्ता' इति वचनात् , किंच-देवलोकादावपि "जेणेव देवच्छंदए" इत्यागमवचनाजिनप्रतिमा एव शाश्वत भावेन देवशब्दवाच्याः सन्ति, न तथाऽन्यतीर्थिकामिमतहरिहरादिदेवमूर्तयोऽपि देवशब्दवाच्याः, तेषां देवानामनैयत्यात् , ननु तर्हि तेषां मिथ्यादृशां देवानां देवत्वेन श्रद्धानं किंविषयकमिति चेदुच्यते, गुरुद्वारा देवत्वेन श्रद्धानं मिथ्यादृशां, न पुनः साक्षात् , तत्कथमितिचेच्छणु, तेषां देवानां गुरवस्तु मनुष्यलोकवर्त्तिनो यमदग्नितापसादयः, तैश्च यो देवत्वेनाम्युपगतः स एव विपर्यस्तमतीनां तेषां देवानामपीति गुरुद्वारा देवश्रद्धानं, न पुनस्तदीयाः शाश्वतमूर्तयोऽपि देवलक्षणोपेता नियताः श्रद्धीयन्ते तैरिति स्वयमेव पर्यालोव्यमिति । तथा श्रीसुधर्मस्वामिनेव श्रीमहावीरदीक्षितेन धर्मदासगणिना कृतायां नमस्कारवदाबालाबलादिप्रतीतायां साध्वादीनां चतुर्णामप्यध्ययनार्हायां श्रीउपदेशमालायामपि जिनप्रतिमानामाराधनं स्फुटमेव, तथाहि-"वंदइ उभओकालंपि ॥१७६॥ नीचेइआई थयथुईपरमो। जिणवरपडिमावरधूवपुप्फगंधच्चणुज्जुत्तो २२९॥" (२३०) अस्या व्याख्या-स श्रावको वन्दते उभय hatarokaOHOROHONGKONG 2ww.byong in Education intention For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy