________________
K
भीप्रवचन-5 यथोचितव्यापारनियुक्तनागादिप्रतिमापरिसेव्यमानाः चङ्गेर्यादिपूजोपकरणसमन्विताश्च जिनप्रतिमाः शाश्वतभावेन खत एवात्मनो श्रीजिनप्रपरीक्षा जगत्पूज्यत्वं ख्यापयति, अन्यथा तथाविधचिह्नायुपेतत्वासंभवाद् , एवं विधव्यतिकरमाकापि ये जिनप्रतिमामाराध्यत्वेन नाङ्गी- |तिमापूजा८ विश्रामे
| कुर्वन्ति तेषां परमक्लिष्टकर्मोदयिना जात्यन्धानां प्रदीपशतमिवापरग्रन्थसम्मतिशतमप्यकिञ्चित्करमेव । किंच-प्रतिमात्वेन साम्येऽपिलादिसिद्धिः ॥१७६॥
सर्वत्रापि जिनप्रतिमा नियमेन प्रभुत्वादिचिह्नसमन्विता एव, जिनप्रतिमानां पुरस्तानागादिमूर्तयस्तु सेवकभावमापन्ना एवेत्यत्र al सम्यग्धिया पर्यालोच्यमाने सम्यग्दृशां जिनप्रतिमा आराध्यत्वेनैव ज्ञानगोचरीभवंतीति, न चैवंपरिवारोपेताः शाश्वतप्रतिमा एव al
भवन्ति, नान्या इतिवाच्यं, अष्टपदाद्रौ भरतकारितानामृषभादिवर्द्धमानान्तानां चतुर्विशतेरपि जिनप्रतिमानां तथापरिवारोपेतत्वात , Saiजीवाभिगमोक्तपरिवारयुक्ता' इति वचनात् , किंच-देवलोकादावपि "जेणेव देवच्छंदए" इत्यागमवचनाजिनप्रतिमा एव शाश्वत
भावेन देवशब्दवाच्याः सन्ति, न तथाऽन्यतीर्थिकामिमतहरिहरादिदेवमूर्तयोऽपि देवशब्दवाच्याः, तेषां देवानामनैयत्यात् , ननु तर्हि तेषां मिथ्यादृशां देवानां देवत्वेन श्रद्धानं किंविषयकमिति चेदुच्यते, गुरुद्वारा देवत्वेन श्रद्धानं मिथ्यादृशां, न पुनः साक्षात् , तत्कथमितिचेच्छणु, तेषां देवानां गुरवस्तु मनुष्यलोकवर्त्तिनो यमदग्नितापसादयः, तैश्च यो देवत्वेनाम्युपगतः स एव विपर्यस्तमतीनां तेषां देवानामपीति गुरुद्वारा देवश्रद्धानं, न पुनस्तदीयाः शाश्वतमूर्तयोऽपि देवलक्षणोपेता नियताः श्रद्धीयन्ते तैरिति स्वयमेव पर्यालोव्यमिति । तथा श्रीसुधर्मस्वामिनेव श्रीमहावीरदीक्षितेन धर्मदासगणिना कृतायां नमस्कारवदाबालाबलादिप्रतीतायां
साध्वादीनां चतुर्णामप्यध्ययनार्हायां श्रीउपदेशमालायामपि जिनप्रतिमानामाराधनं स्फुटमेव, तथाहि-"वंदइ उभओकालंपि ॥१७६॥ नीचेइआई थयथुईपरमो। जिणवरपडिमावरधूवपुप्फगंधच्चणुज्जुत्तो २२९॥" (२३०) अस्या व्याख्या-स श्रावको वन्दते उभय
hatarokaOHOROHONGKONG
2ww.byong
in Education intention
For Personal and Private Use Only