SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१६६॥ DIGHOUSINGIONSOONSOR पिट्ठओ २ समणुगच्छंति, तए णं से सूरिआभे देवे चउहिं सामाणिअसाहस्सीहिं जाव अण्णेहिं बहूहिं देवेहिं देवीहिं अ सद्धि संप रिवुडे सब्बबलेहिं जाव वाइअरवेण जेणेव सिद्धाययणे तेणेत्र उवागच्छति, सिद्वाययणं पुरच्छिमिल्लएणं दारेणं अणुपविसइ २ जेणेव देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छइ २ आलोए जिणपडिमाणं पणामं करेइ २ लोमहत्थयं गिण्हति २ लोमहत्थ एणं जिणपडिमाओ परामुस २ गंधोदएण व्हावेति २ गोसीसचंदणेणं गायाई अणुलिंपति २ जिगपडिमाणं अहयाई देवदूतजुअलाई निअंसेइ २ पुप्फारुहणं २ चुण्णारुहणं २ वण्णारुहणं वत्थारुहणं आभरणारुहणं ६ पकरेति, आसत्तोसत्तट्टबग्घारिअमलदाम कलावं | करेति २ ता कयग्गाहगहिअकरयलपन्भट्टविप्पमुक्केणं दसवण्णकुसुमेण मुक्कपुप्फपुंजोवयारकलिअं करेति २त्ता जिणपडिमाणं पुरतो अच्छेहिं सहेहिं रययामएहिं अच्छरसाहिं तंदुलेहि अ अट्ठट्ठमंगलं आलिहति, तंजहा- सोत्थिअं जाव दप्पणं, तयाणंतरं च णं चंदप्पहरयणवयरवेरुलिअविमलदंडकं चणमणिरयणभत्तिचित्तं कालागरुपवरकुंदुरुक्कडज्यंत धूवमघमघंतगंधुद्ध आभिरामं गंधवट्टि विणिम्मुअंतं वेरुलिअमयं कडुन्छुअं परिगहिऊणं पयत्तेणं धूवं दाऊण जिणवराणं अवसयसुद्धगंथजुत्तेहिं अजुत्तेहिं अपुणरुत्तेहिं महावित्चेहिं संधुणइ, पच्छा सत्तट्ठे पयाई पञ्चोक २ वामं जाणुं अंचेइ २ दाहिणं जाणं धरणितलंसि साहड्छु तिखुत्तो मुद्धाणं धरणितलंसि निवाडे २ त्ता ईसिं पच्चुन्नमइ २ त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी - नमोत्थूणं जाव ठाणं संपत्ताणं" इतिश्रीराजप्रश्नीयोपाङ्गे, एतद्वृत्तिर्यथा “पोत्थयरयणं मुअइ" इति उत्सङ्गे स्थानविशेषे वा उत्तमे इति द्रष्टव्यं, 'विहाडे 'त्ति उद्घाटयति "धम्मिअं ववसायं ववसइ" ति धार्मिकं - धर्मानुगतं व्यवसायं व्यवस्यति - कर्तुम मिलपतीतिभावः, 'अच्छरसातंदुलेहिं ' अच्छो रसो येषु तेऽच्छ रसाः, प्रत्यासन्नवस्तुप्रतिविम्बाधारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाच तैर्दिव्यतन्दु Jain Education International For Personal and Private Use Only HOSHOH0%00 सूर्याभाधिकारः | ॥१६६॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy