________________
श्रीप्रवचन
परीक्षा ८ विश्रामे
॥ १६५॥
DINGHODINGHOTOOSOROIGIODS
मुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुदपद्यत, 'अन्भत्थिए' इत्यादि पदव्याख्यानं पूर्ववत् किं 'मे' मम पूर्व करणीयं १ किं मे पश्चात् करणीयं ? किं मे पूर्वं कर्तुं श्रेयः १ किं मे पश्चात् कर्तुं श्रेयस्तथा किं मे पूर्वमपि च पश्चादपि च हिताय, भावप्रधानोऽयं निर्देशो, हितत्वाय - परिणामसुन्दरतायै सुखाय-शर्मणे क्षमायै, अयमपि भावप्रधानो निर्देशः संगतत्वाय, निःश्रेयसाय -निश्चितकल्याणायानुगामिकतायै - परम्परशुभानुबन्धसुखाय भविष्यतीति इति श्रीराज० वृ०, अत्र यदेव भावजिनवन्दने फलं तदेव जिनमतिमावन्दनेऽप्युक्तं, न चैतत्सूर्याभदेवस्य सामानिकदेववचनं न सम्यग् भविष्यतीति शङ्कनीयं सम्यग्दृशां देवानामप्युत्सूत्रवादित्वासंभवात्, नहि काप्यागमे 'किं मे पुत्रि करणिज' मित्यादि के सम्यग्दृष्टिना पृष्ठे ऽप्यैहिक सुख मात्र निमित्तं स्रक्चन्दनाङ्गनादिकं 'हिआय सुहाए' इत्यादिरूपेण केनापि प्रत्युत्तरविषयीकृतं दृष्टं श्रुतं चेत्यत्र बद्द्रव्यो युक्तयः स्वयमभ्यूयाः । तथा "तए णं से सूरिआभे देवे पोत्ययस्यणं गिण्हति २ पोत्थयरयणं विहाडेर २ पोत्थरयणं वाएड २ धम्मिअं ववसायं गिण्हति २ पोत्थयरयणं पडिनिकविवति २ सीहासणाओ अन्भुट्टेति २ ववसायसभाओ पुरिच्छिमिल्लेण दारेणं पडिणिकखमति, पुरच्छिमिल्लेणं दारेणं पडिनिक्खमित्ता जेणेव नंदानुकूखरणी तेणेव उवागच्छति, नन्दापुक्रूखरणिं पुरिच्छिमिल्लेण तोरणेण पुरिच्छिमिल्लेण तिसोवाणपडिरूवएणं पञ्चोरुहइ २ ता हत्थाय पकखालेति २ आयंते चोक्खे परमसुहभूए एगं महं सेअं स्ययामयं विमलसलिलपुष्णं मत्तगयमुहागिति - कुंभसमाणं भिंगारं गिण्हति २ जाई तत्थ उप्पलाई जाव सहस्सपत्ताई ताई गिण्हति २ नन्दाओ पुक्खरिणिओ पश्चोरुहति २ जेणेव सिद्धाययणे तेणेव पहारेत्थ गमणाए, तए णं तं सूरिआभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरकूखदेवसाहस्सीओ अनेय बहवे जाव देवा य देवीओ अ अप्वेगइआ कलसहत्था जाव अप्पेगहआ धूवकडच्छुयहत्थगया हङ्कङ जाव सूरिआभं देवं
Jain Educationa International
For Personal and Private Use Only
PHOIDHOK
242
सूर्याभा
धिकारः
॥१६५॥
www.jainelibrary.org