________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१६४॥
GIGONORIGIONGOloHONGHONEY
चूर्ण्यादिषु प्रतीतमेव, भाष्यादीनां च सिद्धान्तता प्रागेव समर्थिता बोध्या । तथा सम्यग्रहसूर्याभादिदेवैरपि जिनप्रतिमाः पूजिताः, तथाहि - 'तए णं तस्स सूरिआभस्स पंचविहाए पञ्जत्तीए पञ्जत्तिभावं गयस्स समाणस्स इमेएआरूवे अन्मत्थिए पत्थिए चिंतिए मणोगए संकप्पे समुप्पञ्जित्था - किं मे पुठिंव करणिअं ? किं मे पच्छा करणिअं ? किं मे पुत्रि सेयं ? किं मे पच्छा सेयं १ किं मे पुव्विपि पच्छावि हिआए सुहाए खमाए निस्सेसाए आणुगामित्ताए भविस्सति १, तए णं तस्स सूरिआभस्स देवस्स सामाणिअपरिसोववन्नगा देवा सूरिआमस्त देवस्स इमं एआरूवं अन्भत्थिअं जाव समुप्पण्णं समभिजाणित्ता जेणेव सूरिआभे देवे तेणेव उवागच्छेति २ सूरिआभं देवं करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं बद्धावेति २ एवं वयासी एवं स्वल देवाशुप्पि ! सूरिआभे विमाणे सिद्धाययणंसि जिगपडिमाणं जिणुस्सेहपमाणमेत्ताणं असयं सन्निखितं चिट्ठति, सभाए णं सुहम्माए माणवायचेइअखंभे वयरामएस गोलवट्टएस समुग्गएस बहुईओ जिणस कहाओ सन्निखित्ताओ चिठ्ठति, ताओ णं देवाशुप्पिआणं अण्णेसिं च बहूणं वेमाणिआणं देवाणं देवीण य अच्चणिजाओ पूअणिजाओ बंदणिजाओ नम॑सणिज्जाओ सकारणिजाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेइअं पज्जुवासणिजाओ भवंति, तं एअं णं देवाणुष्पिणं पुर्वित्र करणिज्जं तं एयं णं देवाणुष्पिआणं पच्छा करणिज्जं तं एअण्णं देवाणुष्पिणं पुव्विपि पच्छावि हिआए सुहाए खमाए निस्सेसाए, तं एवं देवाणुप्पियाणं पुत्र सेयं तं एयं देवाणुपियाणं पच्छा सेयं २ तं एयं आणुगामिअत्ताए भविस्सति" ति श्रीराजप्रश्नीयो पाङ्गे, एतद्वतिदेशो यथा- 'तए ण' मित्यादि सुगमं, नवरमिह भाषामनःपर्याप्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पत्तीए पजतीभावं गच्छइ' इत्युक्तः, 'तए ण' मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याया पर्याप्तभाव
Jain Educationa International
For Personal and Private Use Only
SHOHOHO
सूर्याभाधिकारः
॥१६४॥
www.jainelibrary.org