SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन- परीक्षा ८ विश्रामे ॥१६७॥ सूर्याभाधिकारः OHORORSCHOOTION l लैरितिभावः, पुष्फपुंजोवयारकलिअं करेत्ता चंदप्पभवयरवेरुलिअविमलदंडमिति चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा |तं कांचनमणिरत्नभक्तिचित्रं कालागरुप्रवरकुदुरुष्कतुरुष्कसत्केन धूपेनोत्तमगन्धिनाऽनुविद्धा प्राकृतत्वात्पदव्यत्ययः धूपवति विनिर्मुश्चन्तं वैडूर्यमयधूपकडुच्छुकं प्रगृह्य प्रयत्नतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , सप्ताष्टानि पदानि पश्चादपसृत्य दशागुलिमञ्जलिं मस्तके रचयित्वा प्रयत्नतो 'अट्ठसयविसुद्धगंथजुत्तेहिं' विशुद्धो-निर्मलो लक्षणदोषरहित इतिभावः यो ग्रन्थः-16 | शब्दसंदर्भस्तेन युक्तान्यष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैरर्थयुक्तैः-अर्थसारैरपुनरुक्तैर्महावृत्तः, तथाविधदेवलब्धिप्रभाव | एषः, संस्तौति, संस्तुत्य वामं जानुमश्चतीत्यादिना विधिना प्रणामं कुर्वन् मणिपातदण्ककं पठति,तद्यथा-नमोत्थुणमित्यादि इतिश्री | राज वृत्तिः, अत्र पुस्तकरत्नं वाचयित्वा धार्मिकव्यवसायं गृह्णातीत्युक्तं तदनन्तरं जिनप्रतिमापूजनादिपूर्वकशकस्तवपठनमित्यादि| व्यतिकरं सम्यग्दृशः सूर्याभदेवस्थापि श्रुत्वा देवकृत्यमित्युपेक्षावचनं ब्रुवाणः पापात्मा लुम्पकोऽप्युपेक्षणीय एवाश्राव्यप्रलापित्वाद्, यतो देवकृत्यमपि सांसारिकं धार्मिकं च, तत्र सम्यग्दृशां यद्धार्मिकं कृत्यं तजिनोदितमेव धर्मत्वेन बोध्यम् , अन्यथा मिथ्यादृष्टित्वमेव स्याद् , अधर्मे धर्मसंज्ञाया निवेशाद् , अस्ति च जिनप्रतिमापूजादिकं धर्मः, अन्यथा धार्मिकव्यवसायं गृह्णातीत्युक्तेरसंभवात, प्रतिमापुरस्ताच्छक्रस्तवपाठासंभवाद् ,एवं विधेः सम्यदृशां क्वापि सांसारिककृत्येऽनुपलम्भात् सुलभबोधिताहेतुदेववर्णवादस्यापि प्रतिमाविषयकाशातनापरित्यागानुमोदनपूर्वकमणितत्वाच्च । किंच 'जेणेव सिद्धाययणे' तथा 'जेणेव जिणघरे' तथा 'धूवं दाऊण जिणवराणमिति गणधरवचनं जिनप्रतिमाजिनवरयोः कथञ्चिदभेदबुद्ध्यैव जिनप्रतिमाविषयं सम्यग् स्थानान्यथेति जिनवरवजिनप्रतिमापि | सम्यग्दृशामाराध्यैवेत्यलं प्रसङ्गेन ॥ "तए णं से विजये देवे केसालंकारेणं वत्थालंकारेणं मल्लाकारेणं आभरणालंकारेणं चउबिहेणं IONSHORSRIORORONSHOGIGG: ॥१६७॥ For Person Piese
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy