________________
चारणाधिंकार।
थीप्रवचन
परीक्षा ८ विश्रामे ॥१६॥
TOSHOCHOOHOOK
एतद्वचिदेशो यथा-'कइ 'मित्यादि, तत्र चरणं-गमनमतिशयवदाकाशे एपामस्तीतिचारणाः, 'विआचारण'त्ति विद्या-श्रुतं तच पूर्वगतं तत्कृतोपकाराश्चारणा विद्याचारणाः, 'जंघाचारण'त्ति जङ्घाव्यापारकृतोपकाराश्चारणाः जङ्घाचारणाः, इहाथै गाथा:-अतिसयचरणसमत्था जंघाविजाहिं चारणा मुणओ। जंघाहिं जाइ पढमो निस्सं काउं रविकरेवि ॥१॥ एगुप्पाएग गओ रुअगवरंमि उ तओ पडिनिअत्तो। बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥२॥ पढमेणं पंडगवगे वीउप्पारण णंदणं एइ । तइउप्पारण तओ इह जंघाचारणो एइ ॥३॥ पढमेण माणुसोत्तरनगंमि नंदीसरं च बीएणं । एइ तओ तइएणं कयचेइअवंदणो इहयं ॥४॥ पढमेण णंदणवणं | बीउप्पारण पंडगवर्णमि । एइ इहं तइएणं जो विजाचारणो होइ॥२॥"त्ति, 'तस्स णं'ति यो विद्याचारणो भविष्यति तस्य षष्ठंषष्ठेन तपःकर्मणा विद्यया च पूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धी'ति उत्तरगुणा:-पिंडविशुद्ध्यादयः, तेषु चेह प्रक्रमात तपो गृह्यते, ततश्च उत्तरगुणलब्धि-तपोलब्धि क्षममाणस्य-अधिसहमानस्य, तपः कुर्वत इत्यर्थः, कथं सीहा गई ति कीदृशी शीघ्रा गतिः-गमनक्रिया 'कहिं सीहे गतिविसए'त्ति कीदृशः शीघ्रो गतिविषयः१, शीघ्रत्वेन तद्विषयोपचाराच्छीघ्र उक्तः, गतिविषयोगतिगोचरः, गमनाभावेऽपि शीघ्रगतिगोचरभृतं क्षेत्रं किमित्यर्थः, 'अयं णमित्यादि अयं जंबूद्वीप एवंभूतो भवति, ततश्च 'देवे |ण'मित्यादि 'हव्यमागच्छेजा' इत्यत्र यथा शीघ्रा अस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः, 'से णं तस्स ठाणस्से त्यादि, अयमत्र वाभावार्थो-लब्ध्युपजीवनं किल प्रमादः, तत्र चासेवितेऽनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधना
फलमिति, योहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेनागमनं चैकेन, जङ्घाचारणस्य तु गमनमेकेनागमनं च द्वयेनेति, तल्लन्धिखभा-1 वाद्, अन्ये त्वाहुः-विद्याचारणस्यागमनकाले विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं, गमने तु न तथेति द्वाभ्यां, जवाचारणस्य तु
SHOROHORIODISHCOOHOROHOTara
॥१६॥
For Pesca
Pives