________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१६०।।
HOSHOHOYONGOING HONGHOSHO%
ता बितीएणं उप्पाएणं पंडगवणे समोसरणं करेति, पंड २ ता तहिं चेइआई वंदति तहिं २ चा ततो पडिनिअत्तति, ततो इह आगच्छति, इह २ ता इहं चेइआई वंदति, विजाचारणस्स णं गो० ! उडूं एवइए गइविसर पण्णत्ते, से णं तस्स ठाणस्स अणालोइयपडिकंते कालं करेति नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइअपडिकंते कालं करेति अत्थि तस्स आराहणा (६८४) से केणद्वेणं भंते! एवं वृच्चति - जंघाचारणा जंघाचारणा १, गो० ! तस्स णं अडमंअट्टमेणं अणिकखित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स जंघाचारणलद्धिनामं लद्धी समुप्पजह से तेणट्टेणं जाव जंघाचारणे, जंघाचारणस्स णं भंते ! कहं सीहा गई कहं सीहे गइविसए पं० १, गो० :- अयं णं जंबूदीवे २ एवं जहेव विजाचारणस्स नवरं तिसत्तखुत्तो अणुपरिअट्टित्ता णं हव्यभागच्छेजा, जंघा - चारणस्स णं गो० तहा सीहा गती तहा सीहे गतिविसए पं०, सेसं तं चैव, जंघाचारणस्स णं भंते! तिरिअं केवइए गइविसए पं० १, गो० ! से णं इओ एगेणं उप्पाएणं रुअगवरे दीवे समोसरणं करेति, रुअ० २ तहिं चेइआई वंदति, तहिं २ ता तओ पडिनिअत्तमाणे वितिएणं उप्पाएणं णंदीसरवरदीवे समोसरणं करेति, नंदी० २ चा तहिं चेइआई वंदति, तहिं २ त्ता इहमागच्छति २ इह चेइआई वंदति, जंघाचारणस्स णं गोअमा ! तिरिए एवइए गतिविसए पं० । जंघाचारणस्स णं भंते! उड्डुं केवइए गतिविसए पं० १, से णं इतो एगेण उप्पारणं पंडवगवणे समोसरणं करेति, सम० त्ता तहिं चेइआई वंदति, तहिं २ ता तओ पडिनिअत्तमाणे बितीएणं उप्पारणं नंदणवणे समोसरणं करेति, नंद २ त्ता तहिं चेइआई वंदति, तहिं २ ता इहमागच्छति, २ त्ता इहं चेहआई वंदति, जंघाचारणस्स णं गो० ! उडूं एवइए गइविसए पं०, से णं तस्स ठाणस्स अणालोइअपडिकंते कालं करेति नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइअपडिकंते कालं करेति अस्थि तस्स आराहणा, सेवं भंतेत्ति (६८२ ) इतिश्री भग० श० २० - उ० ९ एतद्वृत्तिदेशो
Jain Educationa International
For Personal and Private Use Only
NGOINGTONEY ONG
सूत्रैः
प्रतिमासिद्धिः
।। १६० ।
www.jainelibrary.org