SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१५९॥ सूत्रैः प्रतिमा सिद्धिः DRONOUGHOSHORORNOROLOROPANKS पाणखाइमसाइमेणं पडिलामेत्ता भवति ३, इच्चेतेहिं तिहिं ठाणेहिं जीवा सुहदीआउत्ताए कम्मं पकरिति"त्ति श्रीस्थानाङ्गतृतीय-10 स्थानकप्रथमोदेशके, (१२५) एतद्वत्तिलेशो यथा-बंदित्ता-स्तुत्वा नमस्थित्वा-प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याणं-समृद्धिस्तद्धेतुत्वात्साधुरपि कल्याणमेव मङ्गलं-विनक्षयस्तद्योगान्मङ्गलं दैवतमिव दैवतं चैत्यमिव-जिना-10 दिप्रतिमेव चैत्यं श्रमणं पर्युपास्य-उसेव्य, अत्र जिनप्रतिमावत्साधोगपि पर्युपासनादि भणितं, जिनप्रतिमापरित्यागे च साधोरपि परित्याग एव संपद्यतेति स्वयमेव पर्यालोच्यं ॥ अथ नामग्राहं साधृदाहरणं यथा-"कइविहा णं भंते! चारणा पं०१, गो! दुविहा चारणा पं०, तं०-विजाचारणा य जंघाचारणा य, से केणद्वेणं भंते! एवं वुच्चति ?-विजाचारणा वि०१, २ गो०! तस्स णं छटुंछठेणं अणिखित्तेणं तवोकम्मेणं विजाए उत्तरगुणलद्धिं खममाणस्स विजाचारमालद्धी नाम लद्धी समुप्पअति, से तेणठेणं जाव | विजाचारणा वि० २, विजाचारणस्स णं भंते ! कहिं सीहा गई कहिं सीहे गइविसए पं०१, गो०! अयं णं जंबूदीवे २ जाव किंचिविसेसाहिए परिक्खेवेणं, देवेणं महिडीए जाव महासुखे जाव इणामेवत्तिक१ केवलकप्पं जंबृदीवं २ तिहिं अच्छरानिवाएहिं| | तिक्खुतो अणुपरिअट्टित्ताणं हव्वमागच्छेजा, विजाचारणस्स णं गो०! तहा सीहे गई० विसए पं०, विजाचारणस्स णं भंते ! तिरिअं केवइए गइविसए पं०?, गो-सेणं इओ एगेणं उप्पाएणं माणुसोत्तरपन्वए समोसरणं करेइ, मा० तहिं चेइआई वंदति तहिं २ त्ता बितीएण उप्पारणं नंदीसरवरदीवे समोसरणं करेति, नंदी० २ तहिं चेइआई वंदति, तहिं २त्ता ततो पडिनिअत्तति, प० २10 ता इहमागच्छति २ ता इह चेइआई वंदति, विजाचारणस्स णं गो! तिरिअं एवइए गइविसए पं०, विजाचारणस्स णं भंते ! उड़े केवइए गइविसए पं०१, गो०/-सेणं इओ एगेणं उप्पाएणं णंदणवणे समोसरणं करेति, नंद० २ तातहिं चेइआई वंदति, तहिं २ KOOGOOOOOजाक ॥१५॥ Jan Education Internation For Person and Private Use Only www.jinyong
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy