________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१५९॥
सूत्रैः प्रतिमा
सिद्धिः
DRONOUGHOSHORORNOROLOROPANKS
पाणखाइमसाइमेणं पडिलामेत्ता भवति ३, इच्चेतेहिं तिहिं ठाणेहिं जीवा सुहदीआउत्ताए कम्मं पकरिति"त्ति श्रीस्थानाङ्गतृतीय-10 स्थानकप्रथमोदेशके, (१२५) एतद्वत्तिलेशो यथा-बंदित्ता-स्तुत्वा नमस्थित्वा-प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याणं-समृद्धिस्तद्धेतुत्वात्साधुरपि कल्याणमेव मङ्गलं-विनक्षयस्तद्योगान्मङ्गलं दैवतमिव दैवतं चैत्यमिव-जिना-10 दिप्रतिमेव चैत्यं श्रमणं पर्युपास्य-उसेव्य, अत्र जिनप्रतिमावत्साधोगपि पर्युपासनादि भणितं, जिनप्रतिमापरित्यागे च साधोरपि परित्याग एव संपद्यतेति स्वयमेव पर्यालोच्यं ॥ अथ नामग्राहं साधृदाहरणं यथा-"कइविहा णं भंते! चारणा पं०१, गो! दुविहा चारणा पं०, तं०-विजाचारणा य जंघाचारणा य, से केणद्वेणं भंते! एवं वुच्चति ?-विजाचारणा वि०१, २ गो०! तस्स णं छटुंछठेणं अणिखित्तेणं तवोकम्मेणं विजाए उत्तरगुणलद्धिं खममाणस्स विजाचारमालद्धी नाम लद्धी समुप्पअति, से तेणठेणं जाव | विजाचारणा वि० २, विजाचारणस्स णं भंते ! कहिं सीहा गई कहिं सीहे गइविसए पं०१, गो०! अयं णं जंबूदीवे २ जाव किंचिविसेसाहिए परिक्खेवेणं, देवेणं महिडीए जाव महासुखे जाव इणामेवत्तिक१ केवलकप्पं जंबृदीवं २ तिहिं अच्छरानिवाएहिं| | तिक्खुतो अणुपरिअट्टित्ताणं हव्वमागच्छेजा, विजाचारणस्स णं गो०! तहा सीहे गई० विसए पं०, विजाचारणस्स णं भंते ! तिरिअं केवइए गइविसए पं०?, गो-सेणं इओ एगेणं उप्पाएणं माणुसोत्तरपन्वए समोसरणं करेइ, मा० तहिं चेइआई वंदति तहिं २ त्ता बितीएण उप्पारणं नंदीसरवरदीवे समोसरणं करेति, नंदी० २ तहिं चेइआई वंदति, तहिं २त्ता ततो पडिनिअत्तति, प० २10 ता इहमागच्छति २ ता इह चेइआई वंदति, विजाचारणस्स णं गो! तिरिअं एवइए गइविसए पं०, विजाचारणस्स णं भंते ! उड़े केवइए गइविसए पं०१, गो०/-सेणं इओ एगेणं उप्पाएणं णंदणवणे समोसरणं करेति, नंद० २ तातहिं चेइआई वंदति, तहिं २
KOOGOOOOOजाक
॥१५॥
Jan Education Internation
For Person and Private Use Only
www.jinyong