________________
भीप्रवचन
परीक्षा ८ विश्रामे ॥१५७॥
SHONGKONGKONOHOROSOCIORONS
जिणघराओ पडिणिक्खमह"ति, तत्र वन्दते-चैत्यवन्दनविधिना प्रसिद्धन नमस्पति-पश्चात्प्रणिधानादियोगेनेति वृद्धाः, नच द्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवन्दनममिहितं सूत्र इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदितिमन्तव्यमिति। नच द्रौपदी प्रतिमाश्राविका न भविष्यतीति शङ्कनीयम् , अन्यस्यापि श्रावकादेरित्यादिटीकाकारवचनादस्या अपि श्राविकात्वमेव सिद्धं, किंचान्यदपि न सिद्धिः तल्लक्षणं सूत्र एव स्फुटं, तथाहि-"तए णं सा दोबई कच्छुल्लनारयं अस्संजयअविरयअप्पडिहयपच्चक्खायपावकमंतिकट्ट नो आढाति णो परिजाणाति णो अन्भुट्टेति णो पज्जुवासति"त्ति श्रीज्ञाता०, एतदत्तिदेशो यथा-'अस्संजयअविरयअप्पडिहयअपचक्खायपावकम्मंतिकट्ट'त्ति असंयतः-संयमरहितत्वाद् अविरतो-विशेषतस्तपस्यरतत्वात् न प्रतिहतानि-न प्रतिपेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानि च-भविष्यत्कालभावीनि पापकर्माणि-माणातिपातादिक्रिया येन, अथवा न प्रतिहतानि
सागरोपमकोटीकोट्यन्तः प्रवेशनेन सम्यक्त्वलाभतः न प्रत्याख्यातानि-सागरोपमकोटीकोट्याः संख्यातसागरोपमैन्यूनताकरणेशन सर्वविरतिलाभतः पापकर्माणि-ज्ञानावरणादीनि येन स तथेति, पदत्रयस्य कर्मधारयः," एवं विधविचारणायाः संभवः सम्यग्दृशा-12 | मेव भवेत् , मिथ्यादृशां तथाविधविचारणाया गन्धस्याप्यभावश्चेति द्रौपदी परमश्राविकेति श्रद्धेयमिति ।। अथ साधृदाहरणेऽपि सामान्यतः साध्वाचारमधिकृत्याह-"एवं विहारभृमि वा विआरभृमि वा अण्णं वा जंकिंचि पओअणं"ति श्रीपर्युषणाकल्पे सामाचार्या, विहारभूमिः-चैत्यादिगमनं विचारभृमिः-शरीरचिन्ताद्यर्थ गमनं अन्यद्वा प्रयोजनं लेपसीवनलिखनादि उच्छासादिवर्ज सर्वमापृच्छयैव कर्त्तव्यमिति तत्वं, गुरुपारतन्त्र्यस्यैव ज्ञानादिमत्वादिति कल्पावचूर्णौ । तथा "कुलगणसंघचेइअहे निजरठी वेयावच्चं अणिस्सिअंदसविहं बहुविहं वा करेइ"त्ति श्रीप्रश्नव्याकरणाङ्गे,एतदत्तिलेशो यथा-चैत्यानि-जिनप्रतिमा एतासां योऽर्थः स तथेति,
MOHOROHORO
For Personal and Private Use Only