SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन परीक्षा ८ विश्रामे ॥१५७॥ SHONGKONGKONOHOROSOCIORONS जिणघराओ पडिणिक्खमह"ति, तत्र वन्दते-चैत्यवन्दनविधिना प्रसिद्धन नमस्पति-पश्चात्प्रणिधानादियोगेनेति वृद्धाः, नच द्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवन्दनममिहितं सूत्र इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदितिमन्तव्यमिति। नच द्रौपदी प्रतिमाश्राविका न भविष्यतीति शङ्कनीयम् , अन्यस्यापि श्रावकादेरित्यादिटीकाकारवचनादस्या अपि श्राविकात्वमेव सिद्धं, किंचान्यदपि न सिद्धिः तल्लक्षणं सूत्र एव स्फुटं, तथाहि-"तए णं सा दोबई कच्छुल्लनारयं अस्संजयअविरयअप्पडिहयपच्चक्खायपावकमंतिकट्ट नो आढाति णो परिजाणाति णो अन्भुट्टेति णो पज्जुवासति"त्ति श्रीज्ञाता०, एतदत्तिदेशो यथा-'अस्संजयअविरयअप्पडिहयअपचक्खायपावकम्मंतिकट्ट'त्ति असंयतः-संयमरहितत्वाद् अविरतो-विशेषतस्तपस्यरतत्वात् न प्रतिहतानि-न प्रतिपेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानि च-भविष्यत्कालभावीनि पापकर्माणि-माणातिपातादिक्रिया येन, अथवा न प्रतिहतानि सागरोपमकोटीकोट्यन्तः प्रवेशनेन सम्यक्त्वलाभतः न प्रत्याख्यातानि-सागरोपमकोटीकोट्याः संख्यातसागरोपमैन्यूनताकरणेशन सर्वविरतिलाभतः पापकर्माणि-ज्ञानावरणादीनि येन स तथेति, पदत्रयस्य कर्मधारयः," एवं विधविचारणायाः संभवः सम्यग्दृशा-12 | मेव भवेत् , मिथ्यादृशां तथाविधविचारणाया गन्धस्याप्यभावश्चेति द्रौपदी परमश्राविकेति श्रद्धेयमिति ।। अथ साधृदाहरणेऽपि सामान्यतः साध्वाचारमधिकृत्याह-"एवं विहारभृमि वा विआरभृमि वा अण्णं वा जंकिंचि पओअणं"ति श्रीपर्युषणाकल्पे सामाचार्या, विहारभूमिः-चैत्यादिगमनं विचारभृमिः-शरीरचिन्ताद्यर्थ गमनं अन्यद्वा प्रयोजनं लेपसीवनलिखनादि उच्छासादिवर्ज सर्वमापृच्छयैव कर्त्तव्यमिति तत्वं, गुरुपारतन्त्र्यस्यैव ज्ञानादिमत्वादिति कल्पावचूर्णौ । तथा "कुलगणसंघचेइअहे निजरठी वेयावच्चं अणिस्सिअंदसविहं बहुविहं वा करेइ"त्ति श्रीप्रश्नव्याकरणाङ्गे,एतदत्तिलेशो यथा-चैत्यानि-जिनप्रतिमा एतासां योऽर्थः स तथेति, MOHOROHORO For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy