SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन परीक्षा विश्रामे ॥१५६॥ | वेषधारकोऽतोऽन्यथिकदेवतावन्दननिषधेहतामपि वंदनादिनिषेधो मा भूदितिकृत्वा नन्नत्थेत्यावधीतं ॥ तथा श्राविकोदाहरण- सूत्रानु|मप्याह-"तए णं सा दोवती रायवरकण्णा जेणेव मज्जणघरे तेणेव उवागच्छइ २ मजणघरं अणुपविसति २ हाया कयबलिकम्मा सारेण प्रतिमादिकयकोउअमंगलपायछित्ता सुद्धप्पावेसाई मंगल्लाई पवराई वत्थाइं परिहिआ मजणघराओ पडिनिक्खमइ २ जेणेव जिणघरे तेणेव ) सिद्धि उवागच्छइ २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ २ एवं जहा मूरिआभो जिणपडिमाओ अच्चेइ २ तहेव भाणिअव्वं जाव धूर्व डहति २ वामं जाणुं अंचेति दाहिणं जाणुं धरणीअलंसि निहट्ट तिक्खुत्तो मुद्धाणं| धरणीतलंसि निवेसेइ २ ईसिं पञ्चुण्णमति २ करयलजावकटु एवं वयासी-नमोत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, वंदइ णमंसई" इत्यादिज्ञाताधर्म सूत्रे, एतद्वत्येकदेशो यथा 'जिणपडिमाणं अच्चणं करेइति एकस्यां वाचनायामेतावदेव दृश्यते,वाचना-14 न्तरे तु व्हाया जावसव्वालंकारविभूसिआ मजणघराओ पडिनिक्खमइ २ जेणामेव जिणघरे तेणामेव उवागच्छइ २ जिणघरं अणुपविसति २ जिणपडिमाणं आलोए पणाम करेइ २ लोभहत्थयं परामुसइ २ एवं जहा सूरि भाभो जिणपडिमाओ अच्चेइ तहेव भाणिअव्वं जाव धूवं डहेति" इह यावत्करणादर्थत इदं दृश्यं-लोमहस्तकेन जिनप्रतिमाः प्रमार्टि, सुरभिणा गन्धोदकेन नपयति, गोशीपचन्दनेनानुलिम्पति, वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां-ग्रथितानामित्यर्थः गन्धानां-चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति म, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैदर्पणाद्यष्टमङ्गलालेखनं च करो.ते, 'वामं जाणुं अंबेइ'त्ति उत्क्षिपती | ॥१५६॥ त्यर्थः, दाहिणं जाणुं धरणीतलंसि निहट्ट-निहत्य स्थापयित्वेत्यर्थः "तिक्खुनो मुद्धाणं धरणीतलंसि निवेसेइ" निवेशयतीत्यर्थः, ईसिं पञ्चुण्णमति २ करतलपरिग्गहिअं अंजलिं मत्थए कट्ट एवं वयासी-नमोत्थु णं अरहंताणं जाव संपत्ताणं, बंदति नमसति २ OHORIGOLOHRCHOHOROTOCHOKA in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy