________________
भीप्रवचन परीक्षा विश्रामे ॥१५६॥
| वेषधारकोऽतोऽन्यथिकदेवतावन्दननिषधेहतामपि वंदनादिनिषेधो मा भूदितिकृत्वा नन्नत्थेत्यावधीतं ॥ तथा श्राविकोदाहरण- सूत्रानु|मप्याह-"तए णं सा दोवती रायवरकण्णा जेणेव मज्जणघरे तेणेव उवागच्छइ २ मजणघरं अणुपविसति २ हाया कयबलिकम्मा
सारेण
प्रतिमादिकयकोउअमंगलपायछित्ता सुद्धप्पावेसाई मंगल्लाई पवराई वत्थाइं परिहिआ मजणघराओ पडिनिक्खमइ २ जेणेव जिणघरे तेणेव )
सिद्धि उवागच्छइ २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ २ एवं जहा मूरिआभो जिणपडिमाओ अच्चेइ २ तहेव भाणिअव्वं जाव धूर्व डहति २ वामं जाणुं अंचेति दाहिणं जाणुं धरणीअलंसि निहट्ट तिक्खुत्तो मुद्धाणं| धरणीतलंसि निवेसेइ २ ईसिं पञ्चुण्णमति २ करयलजावकटु एवं वयासी-नमोत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, वंदइ णमंसई" इत्यादिज्ञाताधर्म सूत्रे, एतद्वत्येकदेशो यथा 'जिणपडिमाणं अच्चणं करेइति एकस्यां वाचनायामेतावदेव दृश्यते,वाचना-14 न्तरे तु व्हाया जावसव्वालंकारविभूसिआ मजणघराओ पडिनिक्खमइ २ जेणामेव जिणघरे तेणामेव उवागच्छइ २ जिणघरं अणुपविसति २ जिणपडिमाणं आलोए पणाम करेइ २ लोभहत्थयं परामुसइ २ एवं जहा सूरि भाभो जिणपडिमाओ अच्चेइ तहेव भाणिअव्वं जाव धूवं डहेति" इह यावत्करणादर्थत इदं दृश्यं-लोमहस्तकेन जिनप्रतिमाः प्रमार्टि, सुरभिणा गन्धोदकेन नपयति, गोशीपचन्दनेनानुलिम्पति, वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां-ग्रथितानामित्यर्थः गन्धानां-चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति म, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैदर्पणाद्यष्टमङ्गलालेखनं च करो.ते, 'वामं जाणुं अंबेइ'त्ति उत्क्षिपती
| ॥१५६॥ त्यर्थः, दाहिणं जाणुं धरणीतलंसि निहट्ट-निहत्य स्थापयित्वेत्यर्थः "तिक्खुनो मुद्धाणं धरणीतलंसि निवेसेइ" निवेशयतीत्यर्थः, ईसिं पञ्चुण्णमति २ करतलपरिग्गहिअं अंजलिं मत्थए कट्ट एवं वयासी-नमोत्थु णं अरहंताणं जाव संपत्ताणं, बंदति नमसति २
OHORIGOLOHRCHOHOROTOCHOKA
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org