________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१५॥
सूत्रानु सारेण प्रतिमादिसिद्धिः
KONORIGI/OHOROSDOG
पादेः सकाशात् परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तेरिति, प्रथमालप्तेन त्वसंभ्रमं लोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यमिति, तथा तेभ्योऽन्ययूथिकेभ्योऽशनादि दातुंवा-सकृदनुप्रदातुं वा-पुनः पुनरित्यर्थः, अयं च निषेधो धर्मवुद्ध्यैव, करुणया तु | दद्यादपि, किं सर्वथैव न कल्पते इत्यत आह-'नन्नत्यत्ति 'शयाभिोगेण' तेन इति, न कल्पते इति योऽयं निषेधः सोऽन्यत्र | राजाभियोगात् , तृतीयायाः पञ्चम्यर्थत्वाद्राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगस्तु-राजपरतत्रता गणः-समुदायस्तदभियोगः| अवशता गणाभियोगस्तस्मात् , बलाभियोगो नाम राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं, देवताभियोगो-देवपरतत्रता,गुरुनिग्रहोमातृपितृपारवश्यं गुरूणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपद्रवो गुरुनिग्रहस्तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकेभ्यो दददपि न निष्कामति सम्यक्त्वमिति, “वित्तीकंतारेणं"ति वृत्तिः-जीविका तस्याः कान्तारम्-अरण्यं तदेव कान्तारं-क्षेत्रं कालो वा वृत्तिकान्तारं, निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति, 'पीठंति पट्टादिकं 'फलगं'ति अवष्टम्भादिफलक 'भेसजन्ति पथ्यं ['अट्ठाईति उत्तरभूतानर्थान् आददातीति] अत्रानन्दश्रावकेण सम्यक्त्वोच्चारेऽन्यतीर्थिकादयस्त्रयोऽपि वन्दनाद्यर्थमकल्प्यत्वेन भणिताः, अर्थात् तत्प्रतिपक्षभूताःस्वतीर्थिकखतीर्थिकदेवान्यतीर्थिकापरिगृहीतार्हच्चैत्यानि अविकल्प्यत्वेनैवाभ्युपगतानि, | तथा गुरुनिग्रहेणेत्यत्रापि चैत्यादिनिमित्तमुक्तं । तथा 'अंबडस्स नो कप्पति अण्णउत्थिए वा अण्णउत्थिअदेवयाणि वा अण्णउत्थिअपरिग्गहिआणि चेइआणि वा वंदित्तए वा नमंसित्तए वा जाव पज्जुवासित्तए वा, ननस्थ अरिहंते वा अरिहंतचेइआणि वा इत्याद्यौपपातिकोपाङ्गे, एतद्वत्त्येकदेशो यथा-अन्ययूथिकाः-आईतसङ्घापेक्षयाऽन्ये शाक्यादयः 'चेइआईति अईश्चैत्यानि, जिनप्रतिमा | इत्यर्थः, 'नन्नत्थ अरिहंते वत्ति न कल्पते, इह योऽयं नेति निषेधः सोऽन्यत्राईद्वयोर्हतो वर्जयित्वेत्यर्थः, सहि किल परिव्राजक
DOKDOHOSHO.GHOMGO OKS
Jan Education netton
For Person and Private Use Only