SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१५॥ सूत्रानु सारेण प्रतिमादिसिद्धिः KONORIGI/OHOROSDOG पादेः सकाशात् परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तेरिति, प्रथमालप्तेन त्वसंभ्रमं लोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यमिति, तथा तेभ्योऽन्ययूथिकेभ्योऽशनादि दातुंवा-सकृदनुप्रदातुं वा-पुनः पुनरित्यर्थः, अयं च निषेधो धर्मवुद्ध्यैव, करुणया तु | दद्यादपि, किं सर्वथैव न कल्पते इत्यत आह-'नन्नत्यत्ति 'शयाभिोगेण' तेन इति, न कल्पते इति योऽयं निषेधः सोऽन्यत्र | राजाभियोगात् , तृतीयायाः पञ्चम्यर्थत्वाद्राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगस्तु-राजपरतत्रता गणः-समुदायस्तदभियोगः| अवशता गणाभियोगस्तस्मात् , बलाभियोगो नाम राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं, देवताभियोगो-देवपरतत्रता,गुरुनिग्रहोमातृपितृपारवश्यं गुरूणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपद्रवो गुरुनिग्रहस्तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकेभ्यो दददपि न निष्कामति सम्यक्त्वमिति, “वित्तीकंतारेणं"ति वृत्तिः-जीविका तस्याः कान्तारम्-अरण्यं तदेव कान्तारं-क्षेत्रं कालो वा वृत्तिकान्तारं, निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति, 'पीठंति पट्टादिकं 'फलगं'ति अवष्टम्भादिफलक 'भेसजन्ति पथ्यं ['अट्ठाईति उत्तरभूतानर्थान् आददातीति] अत्रानन्दश्रावकेण सम्यक्त्वोच्चारेऽन्यतीर्थिकादयस्त्रयोऽपि वन्दनाद्यर्थमकल्प्यत्वेन भणिताः, अर्थात् तत्प्रतिपक्षभूताःस्वतीर्थिकखतीर्थिकदेवान्यतीर्थिकापरिगृहीतार्हच्चैत्यानि अविकल्प्यत्वेनैवाभ्युपगतानि, | तथा गुरुनिग्रहेणेत्यत्रापि चैत्यादिनिमित्तमुक्तं । तथा 'अंबडस्स नो कप्पति अण्णउत्थिए वा अण्णउत्थिअदेवयाणि वा अण्णउत्थिअपरिग्गहिआणि चेइआणि वा वंदित्तए वा नमंसित्तए वा जाव पज्जुवासित्तए वा, ननस्थ अरिहंते वा अरिहंतचेइआणि वा इत्याद्यौपपातिकोपाङ्गे, एतद्वत्त्येकदेशो यथा-अन्ययूथिकाः-आईतसङ्घापेक्षयाऽन्ये शाक्यादयः 'चेइआईति अईश्चैत्यानि, जिनप्रतिमा | इत्यर्थः, 'नन्नत्थ अरिहंते वत्ति न कल्पते, इह योऽयं नेति निषेधः सोऽन्यत्राईद्वयोर्हतो वर्जयित्वेत्यर्थः, सहि किल परिव्राजक DOKDOHOSHO.GHOMGO OKS Jan Education netton For Person and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy