SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१५३॥ प्रतिमाप्रासादादिसिद्धिः ROHOMOROSHOISkOTOOHOROS लिय ॥१॥ (संग्र०) इतिश्रीविशेषावश्यकवृत्तौ, एतच्च लुम्पकमो स्फुटमेव, यतस्तन्मो यत्र क्वापि सूत्रादौ जिनप्रतिमाया आराध्यत्वेनोपलम्भस्तत्सर्वमप्यप्रमाणमेव, तत्प्रामाण्ये निजमतं दत्ताञ्जलि भवेत् , न च तन्मते गणधरादिसातिशयपुरुषकृतानि सूत्राणि प्रमाणान्येवेति शङ्कनीय, तत्प्रामाण्ये नियुक्त्यादीनामवश्यं प्रामाण्यत्वेनाभ्युपगमापत्तेः, यतः सूत्र एव नियुक्त्यादीनामङ्गीकारो भणितः, स च "सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसिओ भणिउ"त्ति गाथयैव भणितुमुपक्रान्तः, किंच-केवलसूत्रं सिद्धान्त एव न भवतीति प्रागुक्तं, नियुक्त्याद्यङ्गीकारे च प्रतिमाया आराध्यत्वं स्फुटमेव, न चैतावता केवलसूत्रे जिनप्रतिमा साक्षानोपलभ्यते इति शङ्कनीयम् ,अग्रे सूत्रेऽप्युपलम्भो दर्शयिष्यते,तस्मादमिनिवेशपरित्यागविचारणायां मूत्रनियुक्त्यादिकं परंपरासंयुक्तमभ्यु पगन्तव्यं स्यात् , तथा च प्रसङ्गतो विचारणेऽपि जिनप्रतिमोपलम्भः सुलभ एव, एवमनुप्रसङ्गतोऽपि विचारणीये सूत्रादौ प्रतिमाॐ तत्प्रतिष्ठादिविध्युपलंभो यथा-दर्शनमोहनीयकर्मबन्धहेतुर्जिनप्रतिमादिप्रत्यनीकता प्रसंगतो भणिता, सा चानेकप्रकारैर्भवन्ती केन कृतेतिदृष्टान्तो वक्तव्यः, स चानुप्रसङ्गतः समागतोऽनुप्रसक्तो भण्यते, यथा देवद्रव्यविनाशेन संकाशश्रावको जिनप्रतिमाप्रत्यनीकतामापनो दुरन्तसंसारकान्तारं भ्रान्त इत्यादि, यद्वा भरतेन जिनप्रतिमा कारिता इति नियुक्तिव्याख्याने प्रसङ्गतो भरतचरित्रं वक्तव्यं, तत्र श्रीनाभमूरिणाऽष्टापदाद्रौ जिनप्रतिमा प्रतिष्ठिता, तत्र प्रतिष्ठाविधिर्वक्तव्यः, स चानुप्रसक्तः प्रतिष्ठाकल्पोक्तो वाच्यः, अनया रीत्या तृतीयव्याख्यानभेदोऽवगन्तव्यः, तृतीयव्याख्यानभेदे च प्रसक्तानुप्रसक्तवक्तव्यतायां तत्किमपि नास्ति यन्नावतरति, अत एव य एकं जानाति स सर्व जानाति, यः सर्व जानाति स एकं जानातीति प्रवचने प्रतीतं, एवमश्रद्धानेऽपि बोध्यं, यः सम्यलागेकं वस्तु श्रद्दधाति स सर्वमपि श्रद्दधाति, यः सर्व सम्यग् श्रद्दधाति स एवैकमपि, तेनैव जिनोक्तस्यैकस्याप्यर्थस्याश्रद्धाने सर्वेषा ROMORRORIGHoराकान ॥१५३॥ For Persona Pives
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy