SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ DIHDINGHOSHO परीक्षा ८ विश्रामे ॥१५॥ श्रीप्रवचन- याध्ययने, अत्र नियुक्त्यादि तीर्थकरभाषितं भणितं, किं च- अर्हन्ति शक्रादिकृतां पूजामित्यर्हन्तः इतिशब्दव्युत्पत्त्यापि अर्हतां पूजा सिद्ध्यन्ती स्थापनार्हतां पूजामादायैव सिद्ध्यति, नान्यथेति, एतच्च लुम्पकस्योपदेशस्वरूपविचारावसरे " सव्वे पाणा भूआ जीवा सत्ता य नेव हंतव्वे' त्यादिगाथा व्याख्यायां दर्शितं बोध्यमिति नियुक्तिसंयुक्तव्याख्यानदिग्दर्शनेन व्याख्यानस्य द्वितीयभेदो दर्शितः, अथ 'तइओ अ निखसेसो त्ति तृतीय भेद दिग्दर्शनं, यथा नमस्कारनिर्युक्तौ " अट्टविहंपि अ कम्मं अरिभूअं होइ सव्व जीवाणं । तं कम्मं अरिहंता अरिहंता तेण बुच्चंती ॥ १ ॥ ( ९२०) त्यत्र अरीन् नन्तीति अरिहन्तार इत्युक्ते नार्हतां नमस्कारसिद्धिः, किंतु | येऽरिहन्तारो म्लेच्छराजादयोऽपि तेषामेव सिध्यतीत्यतिप्रसक्तिस्तदर्थमरयो विशेष्याः, केऽरयः १-कर्मारयः, ते चाष्टौ ज्ञानावरणीयादीनि कर्माणि तेषामुत्तरप्रकृतयोऽष्टपञ्चाशदुत्तरशतं वक्तव्याः, तत्र च प्रसङ्गतस्तद्बन्धकारणानि वक्तव्यानि तानि चैवं-मत्यादिज्ञानस्य साध्वादीनां ज्ञानिनां पुस्तकादेर्ज्ञानसाधनस्य च प्रत्यनीकता निह्नवतोपघातात्याशातनादिभिर्ज्ञानावरणीयदर्शनावरणीयलक्षणं मूलप्रकृतिद्विकं बध्नाति २, गुरुभक्तिक्षान्तिकरुणात्रतयोगकपायविजयादिना सातवेदनीयं बनाति, एतद्विपरीतस्तु असातवेदनीयमिति ३ भवहेतोरुन्मार्गस्य मार्गत्वेन देशना मुक्तिपथस्य च ज्ञानदर्शनचारित्रलक्षणस्यापलपनमित्यादिभिर्देवद्रव्यविनाशाहत्साधुचैत्यसंघादिप्रत्यनीकतया च दर्शनमोहनीयं कर्म बनाति, तीव्र कषायनोकपायाद्युदयाच्च चारित्रमोहनीयमिति ४ महारम्भादियुक्तो व्रतरहितो नरकायुर्वभाति, उन्मार्गदेशनामार्गनाशनागूढहृदयमाया कुशीलतासशल्यतादिभिस्तिर्यगायुर्वभाति, प्रकृत्याऽल्पकपायदानरतः शीलसंयमरहितो मध्यमगुणवान् मनुजायुर्बध्नाति, सर्वदेशविरतिबालतपोऽकामनिर्जरासम्यक्त्वादिभिर्देवायुर्वभाति ५ माया गौरवादिरहितः शुभनाम, तद्विपरीतस्त्वशुभनामकर्म बनाति ६ गुणप्रेक्षी मायारहितोऽध्ययनाध्यापनादिभिरुचैर्गोत्रं तद्विप GHONDONGHO Jain Educationa International For Personal and Private Use Only DGK OSITION पदमात्रव्याख्याने प्रतिमा सिद्धिः ॥१५९॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy