SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ SIDHORO ॥ १५०॥ श्रीप्रवचन- साध्वानीतमेवान्नादिकं कल्प्यं, न पुनर्गृहस्थानीतं, स्थापनार्हतस्तु वैपरीत्यमिति, किंच श्रावकैरपि यथा स्थापनार्हतः पूजादिविधानं कर्तुं परीक्षा शक्यते, न तथा भावार्हतोऽपि, नहि क्वाप्यागमे भावार्हतः पूजा सप्तदश भेदादिरूपा कृतेति श्रूयते, इत्यादि स्वयमेव पर्यालोच्यं, सर्व८ विश्रामे विरतिनापि गृहस्थलिङ्गी द्रव्यार्हन् धन्यस्त्वं त्रैलोक्यपूजापदवीप्राप्तो धर्मचक्रवत्तीं भविष्यसीत्यादिस्तुत्यादिवचनैराराध्यो, न पुनर्भावार्हन्निवान्नादिदानादिना प्रदक्षिणादिकरणेन वा, तथैव जिनाज्ञायाः सच्चाद्, एवं चत्वारोऽपि निक्षेपा यथायोगं सम्यग्दृशामाराध्या एव संपन्नाः, किंच-सर्वासामपि निर्युक्तीनां श्रीभद्रबाहुखामिक तत्वेनैककर्तृकत्वात् परस्परसापेक्षत्वान्नमस्कारनिर्युक्तेः सामायिकनिर्युक्त्यङ्गत्वात् सामायिकनिर्युक्तेरपि भाष्येण व्यक्तीकृतत्वादादिशब्द गृहीतत्वाच्च सामायिक निर्युक्तिभाष्येऽपि - "गुरुविरहंमि अठवणा गुरुवरसोवदंसणत्थं च । जिणविरहंमि अ जिणचिंत्र सेवणामंतणं सहलं ॥ | १ || "ति सामायिकनि० भाष्ये ( वि. ३४६५ ) तथोपसर्गनिर्युक्तावपि - "तत्तो अ पुरिमताले वग्गुर ईसाण अच्चए पडिमं । मल्लिजिणायणपडिमा उन्नाए वंस बहुगुट्ठी ॥ १ ॥ त्ति" श्री आव० (४९०) उपोद्घाते, एवं निर्युक्तिसंयुक्तव्याख्याने स्थापनार्हतः पूज्यत्वं प्रतिपदं सुलभमेव न च सर्वासां नियुक्तीनां श्रीभ द्रबाहुस्वामिकृतत्वेन श्रीभद्रबाहुस्खामित आरभ्य निर्युक्तिसंयुक्तं व्याख्यानं जातं, परं तत ऊर्ध्वं निर्युक्तिनिरपेक्ष मेवासीदिति शङ्कनीयं, सांप्रतीननिर्युक्तिपाठरचनायाः श्रीभद्रवाहुखामिकृतत्वेऽपि पाठान्तरेण पूर्वमपि नियुक्तीनां विद्यमानत्वाद्, अत एव श्रीभद्रबाहुवचनमपि - "सामाइअनिज्जुत्तिं वुच्छं उवएसिअं गुरुजणेण । आयरिअपरंपरएण आगयं आणुपुब्बीए || १ || "त्ति श्री आव० नि० (८१) "एअं तु जं पंचमंगलमहासुअकूखंधस्स वक्रखाणं तं महया पबंघेण अणंतगमपजवेहिं सुत्तस्स य पिहन्भूआहिं निज्जुतीभासचुण्णीहिं जहेव अनंतणाणदसणधरेहिं तित्थकरेहिं वकखाणिअं तहेव समासओ वक्खाणिजंतं आसी" त्यादि श्रीमहानि० तृती SHONGKONG Jain Education International For Personal and Private Use Only DHGHOS SHOO HONG पदमात्र व्याख्याने प्रतिमासिद्धिः ॥ १५०॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy