________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ।। १४९।।
NOYONGOOOOOOOOHOT
नवाप्तेः यस्य तु द्रव्यनमस्कारो भावनमस्काररूपफलसंपत्तिहेतुस्तस्य तु शोभन एव, द्रव्याहंस्तु नियमाद्भावार्हद्धेतुत्वात् फलाव्यमिचारी शोभन एव, तेन यथौचित्येन द्रव्यार्हदाराधनं महानिर्जराङ्गम्, अत एव परिव्राजकवेषधरोऽपि मरीचिर्भरत चक्रवर्त्तिना महाभक्तिपुरस्सरं वन्दितो नमस्कृतश्च यदाहुः श्री भद्रबाहुस्वामिपादा:-"अह भणइ नरवरिंदो ताय ! इमे संति (एत्ति) आइ परिसाए । अण्णोऽवि कोsवि होही भरहवासंमि तित्थयसे || १ || (४४ भा.) तत्थ मरीइनामा आइपरिव्वायगो उभयनता । सज्झायझागजुत्तो एगंते झायइ | महप्पा ||२|| तं दाएइ जिनिंदो एव नरिंदेण पुच्छिओ संतो । धम्मवरचकबड्डी अपच्छिमो वीरनामुत्ति || ३ || आइगरु दसाराणं तिविड नामेण पोअणाहिवई । पिअमित्तचकवट्टी मूआय विदेहवासंमि || ४ || तं वयणं सोऊणं राया अंचिअतणू हहसरीरो | अभिनंदिऊग पिअरं | मरीइमभिदिउं जाइ || ५ || सो विणण उबगओ काऊण पयाहिणं च तिकखुत्तो । वंदड़ अभित्थुणतो इमाहिं महुराहिं वग्गूहिं | ||६|| लाभा हु ते सुलद्धा जंसि तुमं धम्मचक्कवट्टीणं । होहिसि दस चउदसमो अपच्छिमो वीरनामुत्ति ||७|| आइगरु० ||८||(४३१) नवि ते पारिव्वजं वंदामि अहं इमं च ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥ २ ॥ (४२२-४२८) इत्युपोद्घातनिर्युक्तौ न च 'द्रव्यमप्रधान' मितिवचनात् द्रव्यार्हतोऽकिञ्चित्करत्वमित्याशङ्कनीयम्, अप्राधान्यस्य कयाचिद्विवक्षयाऽभ्युपगमात्, सर्व्वथाऽप्राधान्ये दानशीलतपश्चारित्रादिधर्मकृत्यानां द्रव्यतोऽकरणत्वापच्या प्रवचनव्यवस्थाभङ्गात् प्रवचनस्योच्छेदापत्तिः स्यात्, प्रवचनव्यवस्था च प्रायो द्रव्याश्रितैव, अत एव रजोहरणादिद्रव्य वेषान्त्रितस्तथाविधचारित्रानुष्ठानपरायणः साधुतया व्यवहियते, एवं साधुदानादिष्वपि बोध्यं, ननु तर्हि श्रेणिकादयः श्रीगौतमादिसाधुभिः कथं न नमस्कृता इति चेदहो आन्तत्वं, नहि सर्वेऽप्य|ईदादयः सर्वेषां सदृशभावेनाराध्याः, किंतु जिनाज्ञया यथौचित्येन, अत एव साधुनाऽन्नादिदानेनाप्याराध्यो भवति भावाईन्, तस्य
Jain Educationa International
For Personal and Private Use Only
DIGHOCH%ONGHOSHDING ON
पदमात्रव्याख्याने प्रतिमा
सिद्धिः
॥१४९॥
www.jainelibrary.org