________________
G
पदमात्र
प्रतिमा
सिद्धिः
थीप्रवचन-0 जणो बिंबाण वेगत्थं ६ ।।२।। जीवाणमजीवस्स य जईण बिंबस्स वेगओ समयं ७। जीवाणमजीवाण य जईण पडिमाण वेगत्थं ८ परीक्षा ॥३॥ (विशे० २८७४-५-६) इत्यादि, अत्र मतिश्रुतज्ञानावरणक्षयोपशमपूर्वकमिथ्यात्वमोहनीयकर्मक्षयोपशमहेतुक एव जिन८ विश्राम प्रतिमाविषयको भावनमस्कारो भणितः, एवं च सति ये त्वजीवत्वादिहेतुना जिनप्रतिमाविषयं नमस्कारं न मन्यन्ते ते ह्यज्ञानावृता ॥१४८॥
मिथ्यात्वोदयिनः स्वत एव सिद्धाः, तस्मादास्तामहदादिनिक्षेपविचारो, नम इति पदमात्रस्यापि व्याख्याने जिनप्रतिमा आराध्यत्वेन a सिद्ध्यति, एवमर्हनिक्षेपेऽपि बोध्यं, ननु नामादिनमस्कारेष्वपि भावनमस्कार एव शोभनस्तथाऽर्हन्नपि भावाहन्नेव शोभनो नाप
रेऽपीति चेन्मैवं, स्थापनाहतोऽवश्यं शोभनत्वे सिद्धे एव भावनमस्कारस्य शोभनत्वसिद्धेः, यतो "जीवमजीवे असु भंगेसु होइ सव्वत्थ"त्ति प्राग् प्रदर्शितनियुक्तिवचनाजिनप्रतिमाविषयकनमस्कारो दर्शनमोहनीयक्षयोपशमादेव भणितः, स्थापनाईतश्चाशोभनत्वे कथं तद्विपयकनमस्कारस्थापि शोभनत्वमिति स्वयमेव पर्यालोव्यं, नन्वस्तु, स्थापनाईतः शोभनत्वं, परं नामनमस्कारद्रव्यनमस्कारयोरिव नामाईद्रव्याहतोस्तु कथं शोमनत्वमिति चेद्, उच्यते, नम इतिपदं नैपातिक तस्य च मामत्वं तावदुपचरितमेव शुभा. शुभवस्तुविषयकं स्यात् , तेन नामनमस्कारस्य शोभनत्वेऽशोभनत्वे वा न काचित्क्षितिः, अहचितिपदं तु नामिकं वास्तक्मेक, तेन तत्पदं स्ववाच्यविषयप्रवृत्तं शोभनमेव, तदुच्चारे श्रवणे वा तद्वाच्यसाहतः सरणादिरेव खाद्, अहंदादिसरणं तु महानिर्जराङ्गम,
आस्तामन्यद् नामगोत्रश्रवणेऽपि महाफलमोपपातिकादौ भणितम् ,एतच्च प्रकृतकुपाक्षिकस्यापि प्रतीतमेव,अन्यथा नमो अरिहंताणं जा इत्यादिनमस्कारचतुर्विंशतिस्तवादिपरित्यागापच्यापत्तिशक्तिप्रतिविमुक्तप्राणो लुम्पको निश्वसितुमप्यशक्तो भवेद् द्रव्यं तु किंचित फलव्यभिचारि किंचिच्चाव्यभिचारीतिकृत्वा द्रव्यनमस्कारस्तावनियादीनां न शोभनः कथमपि, तेषां तेन मावनमस्काररूपाला
OOTSIOGROLORDIGONO
॥१४८॥
in Education Internation
For Personal and Private Use Only
www.minelibrary.org