SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१४६॥ MOHSINGH ON क्षिणां पुनश्वमरः, आधस्त्योत्तरां तु बलिः, शेषदेवाः शेषाङ्गानि, राजानो भस्म, शेषलोका भस्मांनि तिलकानि चक्रुः, 'स्तूपा जिनगृहं | चे 'ति भरतो भगवन्तमुद्दिश्य वार्द्धकिरत्नेन योजनायामं त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान् निजवर्णप्रमाणयुक्ताश्चतुविंशतिस्तीर्थकरप्रतिमाः जीवाभिगमोक्तपरिवारयुक्ताः, तथा नवनवतिं भ्रातृप्रतिमाः आत्मप्रतिमां च स्तूपशतं च, मा कश्विदाक्रमणं करिष्यतीति तत्रैकं भगवतोऽन्यानि भ्रातृणां, लोहमयान् यत्र पुरुषान् तद्वारपालकांचकार, दण्डरत्नेनाष्टापदं सर्वतश्छिन्नवान्, योज| नमानान्यष्टौ पदानि च कृतवान्, सगरसुतैस्तु स्ववंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा ग्रन्थान्तराद् ज्ञेयं, ज्वलन्त्यां | भगवच्चितायां माहनैर्देवास्ते मुहुर्मुहुरनिं याचमानैरभिद्रुतास्तान् याचकानित्याहुः अहो याचका २ इति, ततो याचका रूढाः, तदग्निमविध्यापितं दुरितोपशान्तिकारित्वात् स्वगृहकुंडेषु धृतवन्तः, तेन कारणेनेते आहिताग्नयो जाताश्चितात्रयान्निग्रहणात् अग्नेस्त्रिसंख्यत्वं च, तेषां चाग्नीनां परस्परतः कुण्डसंक्रान्तावयं विधिः- भगवत्संबन्धिभूतोऽग्निः सर्वकुण्डेषु संचरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डान्नौ संचरति, न भगवत्कुण्डाग्नौ, शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रामतीति निर्मुक्तिद्वारगाथाशब्दार्थः, अस्यां द्वारगाथायां द्वारद्वयामि धेया भाष्यगाथा, यथा- " धूभसय भाउआणं चउवीसं चैव जिणहरे कासी । सव्वजिणाणं पडिमा वण्णपमाणेहिं निअएहिं ॥ १ ॥ | " (४५) इति, अस्या अपि व्याख्यानं, यथा- स्तूपशतं भ्रातॄणां भरतः कारितवान् तत्रैकं भंगवत इति ज्ञेयं, चतुर्विंशतिं चैव जिनगृहे कृतवान् का इत्याह- सर्वजिनानां प्रतिमाः वर्णप्रमाणैर्निजैः - आत्मीयैः, चकाराद् भातृणामात्मनश्च प्रतिमाशतमिति, श्रीभरतचक्रवर्तिना प्रतिमाः कारिताः । तथा निक्षेपनिर्युक्तिष्वपि सूत्रालापकनिष्पन्न निर्युक्तिविचारे 'नमो अरिहंताण' मिति नमः १ अर्हद्भयः २ इतिपदद्वयात्मकं सूत्रं, तत्र नम इति नैपातिकं पदं, अर्हन्निति च सान्वर्थं जातिवाचकं नामिकं पदं, तथा च नमः शब्दस्यार्हच्छ Jain Educationa International For Personal and Private Use Only MONGHONGKONGHOTOCHOIGION पदमात्रव्याख्याने प्रतिमासिद्धिः ।। १४६ ।। vjainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy