________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१४६॥
MOHSINGH ON
क्षिणां पुनश्वमरः, आधस्त्योत्तरां तु बलिः, शेषदेवाः शेषाङ्गानि, राजानो भस्म, शेषलोका भस्मांनि तिलकानि चक्रुः, 'स्तूपा जिनगृहं | चे 'ति भरतो भगवन्तमुद्दिश्य वार्द्धकिरत्नेन योजनायामं त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान् निजवर्णप्रमाणयुक्ताश्चतुविंशतिस्तीर्थकरप्रतिमाः जीवाभिगमोक्तपरिवारयुक्ताः, तथा नवनवतिं भ्रातृप्रतिमाः आत्मप्रतिमां च स्तूपशतं च, मा कश्विदाक्रमणं करिष्यतीति तत्रैकं भगवतोऽन्यानि भ्रातृणां, लोहमयान् यत्र पुरुषान् तद्वारपालकांचकार, दण्डरत्नेनाष्टापदं सर्वतश्छिन्नवान्, योज| नमानान्यष्टौ पदानि च कृतवान्, सगरसुतैस्तु स्ववंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा ग्रन्थान्तराद् ज्ञेयं, ज्वलन्त्यां | भगवच्चितायां माहनैर्देवास्ते मुहुर्मुहुरनिं याचमानैरभिद्रुतास्तान् याचकानित्याहुः अहो याचका २ इति, ततो याचका रूढाः, तदग्निमविध्यापितं दुरितोपशान्तिकारित्वात् स्वगृहकुंडेषु धृतवन्तः, तेन कारणेनेते आहिताग्नयो जाताश्चितात्रयान्निग्रहणात् अग्नेस्त्रिसंख्यत्वं च, तेषां चाग्नीनां परस्परतः कुण्डसंक्रान्तावयं विधिः- भगवत्संबन्धिभूतोऽग्निः सर्वकुण्डेषु संचरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डान्नौ संचरति, न भगवत्कुण्डाग्नौ, शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रामतीति निर्मुक्तिद्वारगाथाशब्दार्थः, अस्यां द्वारगाथायां द्वारद्वयामि धेया भाष्यगाथा, यथा- " धूभसय भाउआणं चउवीसं चैव जिणहरे कासी । सव्वजिणाणं पडिमा वण्णपमाणेहिं निअएहिं ॥ १ ॥ | " (४५) इति, अस्या अपि व्याख्यानं, यथा- स्तूपशतं भ्रातॄणां भरतः कारितवान् तत्रैकं भंगवत इति ज्ञेयं, चतुर्विंशतिं चैव जिनगृहे कृतवान् का इत्याह- सर्वजिनानां प्रतिमाः वर्णप्रमाणैर्निजैः - आत्मीयैः, चकाराद् भातृणामात्मनश्च प्रतिमाशतमिति, श्रीभरतचक्रवर्तिना प्रतिमाः कारिताः । तथा निक्षेपनिर्युक्तिष्वपि सूत्रालापकनिष्पन्न निर्युक्तिविचारे 'नमो अरिहंताण' मिति नमः १ अर्हद्भयः २ इतिपदद्वयात्मकं सूत्रं, तत्र नम इति नैपातिकं पदं, अर्हन्निति च सान्वर्थं जातिवाचकं नामिकं पदं, तथा च नमः शब्दस्यार्हच्छ
Jain Educationa International
For Personal and Private Use Only
MONGHONGKONGHOTOCHOIGION
पदमात्रव्याख्याने प्रतिमासिद्धिः
।। १४६ ।।
vjainelibrary.org