SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ IGH श्रीप्रवचन-IGIभृतेति नास्त्यनवस्थागन्धोऽपि, ननूपोद्घातनियुक्तिस्तावदावश्यकसूत्रसंबन्धिन्येवास्तीति चेन्मैवं, प्रवचनमात्रस्यापीयमेवोद्घातनि- पदमात्रपरीक्षा युक्तिः, यदागमः-"अज्झयणंपिअ तिविहं सुत्ते अत्थे अ तदुभए चेव । सेसेसुवि अज्झयणेसु होइ एसेव निज्जुत्ती ॥१॥"(१५०*)! व्याख्याने ८ विश्रामेबाश्रीआवश्यकनियुक्तिभाष्ये, अत एवानुयोगद्वारेषु 'उद्देसे निदेसे अति द्वारगाथाभ्यामुपोद्घातनियुक्तिः श्रुतमात्रस्याप्यभिहिता, तथा l प्रतिमा ॥१४५॥ सिद्धिः alच “एगस्सवि मुत्तस्स संखिजाओ निज्जुत्तिउ"त्ति वचनात् सूत्रमात्रस्यापि व्याख्यानान्तर्भूता नियुक्तयोऽवश्यं व्याख्येयाः, | तास्वपि जघन्यतोऽप्युपोद्घातनियुक्तिः, शेपास्तु यथागमं यथासंप्रदायं च वाच्याः, नियुक्तीनामपि व्याख्यानं भाष्यचूादिकमपि वाच्यम् , एवं चागमरीत्या सूत्रव्याख्याने प्रतिपदं जिनप्रतिमोपलम्भः सुलभ एव सुदृशां, तथाहि-अर्हति शक्रादिकृतां पूजामित्यर्हन्तः-तीर्थकराः, ते चातीतानागतवर्तमानकालभाविनोऽनन्ता एव, व्यक्त्या च श्रीऋषभादयस्तेभ्यो नमः, अस्तीत्यध्या-] हार्यमिति नमो अरिहंताणमिति पदस्य प्रथमव्याख्यानभेदः, अथ नियुक्तिसंयुक्तद्वितीयभेदे घुपोद्घातनियुक्तिः प्रथमं वक्तव्या, तत्र यथा-"निव्वाणं चिइगाई जिणस्स इक्खाग सेसगाणं तु । सकहा थूम जिणहरे जायग तेणाहिअग्मिति॥१॥ (४३५) श्रीउपोद्घातनिर्युक्तावियमपि गाथा सव्याख्याना वक्तव्या, अतोऽस्या अपि सूत्रार्थो यथा-अथ निर्वाणगमन विधिप्रतिपादनायैतां द्वारगाथामाह-'निव्वा.' भगवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः, चितिकाकृतिरिति-देवास्तिस्रश्चिताः वृत्तत्र्यसूचतुरस्राकृतीः कृतवन्तः, एका पूर्वेण तीर्थकृतः, अपरां दक्षिणेनेक्ष्वाकूणां, तृतीयांमपरेण शेषाणां, ततोऽनिकुमाराः वदनैः खल्वनि प्रक्षिप्तवन्ता, तत एवं निबन्धनात् लोकेऽग्निमुखा एव वै देवाः इति प्रसिद्धं, वायुकुमारास्तु जातं-मुक्तवन्तः, मांसोणिते चध्यामिते सति मेघकुमाराः क्षीसेदजलेन निर्वापितवन्तः, 'सकहति दंष्ट्रोच्यते, तत्र दक्षिणा दंष्ट्रां भगवः शको जग्राहे, वामामीशाना, आधस्त्वंद NOHORIROHORIDIOKUORORNO HOTOHOUGHOUGHOUGHOUGHT Iain Education to For Person and Private Use Only www.jinyong
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy