________________
IGH
श्रीप्रवचन-IGIभृतेति नास्त्यनवस्थागन्धोऽपि, ननूपोद्घातनियुक्तिस्तावदावश्यकसूत्रसंबन्धिन्येवास्तीति चेन्मैवं, प्रवचनमात्रस्यापीयमेवोद्घातनि- पदमात्रपरीक्षा युक्तिः, यदागमः-"अज्झयणंपिअ तिविहं सुत्ते अत्थे अ तदुभए चेव । सेसेसुवि अज्झयणेसु होइ एसेव निज्जुत्ती ॥१॥"(१५०*)!
व्याख्याने ८ विश्रामेबाश्रीआवश्यकनियुक्तिभाष्ये, अत एवानुयोगद्वारेषु 'उद्देसे निदेसे अति द्वारगाथाभ्यामुपोद्घातनियुक्तिः श्रुतमात्रस्याप्यभिहिता, तथा l
प्रतिमा ॥१४५॥
सिद्धिः alच “एगस्सवि मुत्तस्स संखिजाओ निज्जुत्तिउ"त्ति वचनात् सूत्रमात्रस्यापि व्याख्यानान्तर्भूता नियुक्तयोऽवश्यं व्याख्येयाः, | तास्वपि जघन्यतोऽप्युपोद्घातनियुक्तिः, शेपास्तु यथागमं यथासंप्रदायं च वाच्याः, नियुक्तीनामपि व्याख्यानं भाष्यचूादिकमपि वाच्यम् , एवं चागमरीत्या सूत्रव्याख्याने प्रतिपदं जिनप्रतिमोपलम्भः सुलभ एव सुदृशां, तथाहि-अर्हति शक्रादिकृतां पूजामित्यर्हन्तः-तीर्थकराः, ते चातीतानागतवर्तमानकालभाविनोऽनन्ता एव, व्यक्त्या च श्रीऋषभादयस्तेभ्यो नमः, अस्तीत्यध्या-] हार्यमिति नमो अरिहंताणमिति पदस्य प्रथमव्याख्यानभेदः, अथ नियुक्तिसंयुक्तद्वितीयभेदे घुपोद्घातनियुक्तिः प्रथमं वक्तव्या, तत्र यथा-"निव्वाणं चिइगाई जिणस्स इक्खाग सेसगाणं तु । सकहा थूम जिणहरे जायग तेणाहिअग्मिति॥१॥ (४३५) श्रीउपोद्घातनिर्युक्तावियमपि गाथा सव्याख्याना वक्तव्या, अतोऽस्या अपि सूत्रार्थो यथा-अथ निर्वाणगमन विधिप्रतिपादनायैतां द्वारगाथामाह-'निव्वा.' भगवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः, चितिकाकृतिरिति-देवास्तिस्रश्चिताः वृत्तत्र्यसूचतुरस्राकृतीः कृतवन्तः, एका पूर्वेण तीर्थकृतः, अपरां दक्षिणेनेक्ष्वाकूणां, तृतीयांमपरेण शेषाणां, ततोऽनिकुमाराः वदनैः खल्वनि प्रक्षिप्तवन्ता, तत एवं निबन्धनात् लोकेऽग्निमुखा एव वै देवाः इति प्रसिद्धं, वायुकुमारास्तु जातं-मुक्तवन्तः, मांसोणिते चध्यामिते सति मेघकुमाराः क्षीसेदजलेन निर्वापितवन्तः, 'सकहति दंष्ट्रोच्यते, तत्र दक्षिणा दंष्ट्रां भगवः शको जग्राहे, वामामीशाना, आधस्त्वंद
NOHORIROHORIDIOKUORORNO
HOTOHOUGHOUGHOUGHOUGHT
Iain Education
to
For Person and Private Use Only
www.jinyong