________________
भीप्रवचनपरीक्षा ८विधामे ॥१४॥
पदमात्र व्याख्याने प्रतिमासिद्धिः
नुगमश्च ३, यदागमः-निज्जुत्तिअणुगमे तिविहे पं०, तं०-निक्खेवनिज्जुत्तिअणुगमे ? उवग्यायनिज्जुत्तिअणुगमे २ सुत्तफासिअनिज्जुत्तिअणुगमे"त्ति ३ श्रीअनु०, निक्षेपनियुक्त्यादीनां स्वरूपं यथा 'से किं तं निकखेवनिज्जुत्तिअणुगमे १, २ अणुगए, से कित उवग्यायनिज्जुत्तिअणुगमे १,२ इमाहिं दोहिं मूलदारगाहाहि अणुगंतव्वे,तं०-उद्देसे १ निदेसे अ२ निग्गमे ३ खित्त ४ काल पुरिसे | ६अ। कारण ७ पञ्चय ८ लक्खण ९ नए १० समोआरणा ११ णुमए १२॥२॥ (१३३) किं १३ कइविहं १४ कस्स १५ कहिं | 1१६ केसु २७ कहिं १८ किचिरं हवह कालं १९ । कइ २० संतर २१ मविरहि २२ भवा २३ गरिस २४ फोसण २५ निरुत्ती| |२६ ॥२॥त्ति(१३४) सेत्तं उवग्घायनिज्जुत्तिअणुगमे, से किं तं सुत्तफासिनिज्जुत्तिअणुगमे १, २ सुत्तं उच्चारेअव्वं अखलिज अमिलिअमित्यादियावत् 'संहिआ य पयं चेव, पयत्थो पयविग्गहो । चालणाय पसिद्धी अ, छव्विहं विद्धी लक्खणं॥शाति(१३५) श्रीअनु० (१५१), एवं चतुर्भिरप्यनुयोगद्वारैाख्यानकरणेऽप्यनुयोगं कुर्वद्भिरप्याचार्यैः श्रोतारमासाद्य विधाऽनुयोगः कर्त्तव्यः, प्रथमं सूत्रार्थ एव केवलः १ द्वितीयो नियुक्तिसहितः २ तृतीयस्तु निरवशेषः ३ इति, यदागम:-"सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसओ भणिओ। तइओय निरवसेसो एस विही होइ अणुओगे॥२॥इति श्रीभगवत्यांश०२५ उ० २(१२-९४*)नन्दीसूत्रे (९०)श्रीआवश्यकनियुक्तीच(२४)अस्या व्याख्या यथा-सूत्रस्यार्थः सूत्रार्थः-सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगेऽसौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्रप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति-गुरुणा | सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत्प्राथमिकविनेयानां मतिसम्मोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रका कार्यः इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्चेति, तृतीयच निरवशेषः-प्रसक्तानुप्रसक्तमप्युच्यते यसिन् स एवं
HONORONGHOMGHOGHOMGHONGIG
पालन् स एवं-
॥१४॥
in Education Internation
For Personal and Private Use Only
www.jainelibrary.org