SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा ८विधामे ॥१४॥ पदमात्र व्याख्याने प्रतिमासिद्धिः नुगमश्च ३, यदागमः-निज्जुत्तिअणुगमे तिविहे पं०, तं०-निक्खेवनिज्जुत्तिअणुगमे ? उवग्यायनिज्जुत्तिअणुगमे २ सुत्तफासिअनिज्जुत्तिअणुगमे"त्ति ३ श्रीअनु०, निक्षेपनियुक्त्यादीनां स्वरूपं यथा 'से किं तं निकखेवनिज्जुत्तिअणुगमे १, २ अणुगए, से कित उवग्यायनिज्जुत्तिअणुगमे १,२ इमाहिं दोहिं मूलदारगाहाहि अणुगंतव्वे,तं०-उद्देसे १ निदेसे अ२ निग्गमे ३ खित्त ४ काल पुरिसे | ६अ। कारण ७ पञ्चय ८ लक्खण ९ नए १० समोआरणा ११ णुमए १२॥२॥ (१३३) किं १३ कइविहं १४ कस्स १५ कहिं | 1१६ केसु २७ कहिं १८ किचिरं हवह कालं १९ । कइ २० संतर २१ मविरहि २२ भवा २३ गरिस २४ फोसण २५ निरुत्ती| |२६ ॥२॥त्ति(१३४) सेत्तं उवग्घायनिज्जुत्तिअणुगमे, से किं तं सुत्तफासिनिज्जुत्तिअणुगमे १, २ सुत्तं उच्चारेअव्वं अखलिज अमिलिअमित्यादियावत् 'संहिआ य पयं चेव, पयत्थो पयविग्गहो । चालणाय पसिद्धी अ, छव्विहं विद्धी लक्खणं॥शाति(१३५) श्रीअनु० (१५१), एवं चतुर्भिरप्यनुयोगद्वारैाख्यानकरणेऽप्यनुयोगं कुर्वद्भिरप्याचार्यैः श्रोतारमासाद्य विधाऽनुयोगः कर्त्तव्यः, प्रथमं सूत्रार्थ एव केवलः १ द्वितीयो नियुक्तिसहितः २ तृतीयस्तु निरवशेषः ३ इति, यदागम:-"सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसओ भणिओ। तइओय निरवसेसो एस विही होइ अणुओगे॥२॥इति श्रीभगवत्यांश०२५ उ० २(१२-९४*)नन्दीसूत्रे (९०)श्रीआवश्यकनियुक्तीच(२४)अस्या व्याख्या यथा-सूत्रस्यार्थः सूत्रार्थः-सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगेऽसौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्रप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति-गुरुणा | सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत्प्राथमिकविनेयानां मतिसम्मोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रका कार्यः इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्चेति, तृतीयच निरवशेषः-प्रसक्तानुप्रसक्तमप्युच्यते यसिन् स एवं HONORONGHOMGHOGHOMGHONGIG पालन् स एवं- ॥१४॥ in Education Internation For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy