SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पदमात्रव्याख्याने प्रतिमासिद्धिः बीप्रवचन- काध्ययनं, तस्याप्यादौ 'नमो अरिहंताण'मित्यादि नवपदात्मको नमस्कारः, स चाष्टसंपदष्टषष्ठ्यक्षरमयोऽङ्गोपाङ्गादि श्रुतादभन्नः, परीक्षा स चैवं-नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमो उवज्झायाणं नमो लोए सव्वसाहणं । एसोपंच नमुकारो, सव्वपाव८ विश्रामे ॥१४॥ प्पणासणो । मंगलाणं च सव्वेसिं, पढम हवइ मंगलं ॥२॥ एवंविधनमस्कारस्याप्यादिपदं 'नमो अरिहंताणमिति' एतत्पदस्य व्याख्यानमुपक्रमादिमिश्चतुर्भिरनुयोगद्वारैः कर्त्तव्यं, यतो जैनप्रवचनप्राकारस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यदागमः-"चत्तारि अणुओगद्दारा पं०, तं०-उबक्कसो निकखेवो अणुगमो नओ अ"त्ति श्रीअनुयोगद्वारे, एषां निरुक्तिस्त्वेवम्-उपक्रमणं-दूरस्थस्य वस्तुनस्तैस्तैः प्रकारैः समीपनयनमुपक्रमः १ नियतं निश्चितं वा नामादिसंभवत्पक्षरचनात्मकं न्यसनं निक्षेपः २ अनुरूपं-सूत्रार्थाबाधया तदनुगुणं गमनं-संहितादिक्रमेण व्याख्यातुः प्रवर्तनमनुगमः ३ नयनम्-अनन्तधर्मात्मकस्य वस्तुनो नियतैकधर्मालम्बनेन प्रतीतौ प्रापणं नयः ४, क्रमप्रयोजनं त्वेवं-नानुपूर्व्यादिभिासदेशमनानीतं शास्त्रं निक्षेपैनिःप्तुं शक्यते १ न चौघनिष्पबादिनिक्षेपैरनिक्षिप्तमनुगन्तुं २ नापि सूत्राद्यनुगमेनाननुगतं नयैर्विचारयितुं शक्य ३ मित्यमीषां क्रमः, तत्रोपक्रमोऽपि लौकिकलोकोत्तरभेदाविधा, तत्राद्यो नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्योढेत्यादि विस्तरजिज्ञासुनाऽनुयोगद्वाराद्यवलोक्यं १,तथा निक्षे. पत्रिधा-ओघनिष्पन्नो १ नामनिष्पन्नः२ सूत्रालापकनिष्पन्नश्चेति३, तत्रौघनिष्पन्ने सामान्यतो नाम श्रीआवश्यकश्रुतस्कन्ध इत्यादि १ नामनिष्पन्न निक्षेपे सामायिकाध्ययनमित्यादि २ सूत्रालापकनिष्पन्न निक्षेपेतु स सति सूत्रे, सूत्रं तु सूत्रानुगमे,सूत्रानुगमस्त्वनुयोगमेदः, जयतोऽनुगमो द्विधा-सूत्रानुगमः१ नियुक्त्यनुगमश्च २, यदागमः-"से किं तं अणुगमे १,२ दुविहे पं, तं०-सुत्ताणुगमे १ निज्जुत्तिअ | णुगमे २"त्ति श्रीअनु०, तथा नियुक्त्यनुगमोऽपि त्रिविधः-निक्षेपनियुक्त्यनुगमः १ उपोद्घातनिर्युक्त्यनुगमः२ सूत्रस्पर्शिकनियुक्त्य OHOROROUGHOUGHOUSKONOHORS जाOOKGROUGHROUGHORRONORSHA १४२॥ For Person and Prive Us Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy