________________
पदमात्रव्याख्याने प्रतिमासिद्धिः
बीप्रवचन- काध्ययनं, तस्याप्यादौ 'नमो अरिहंताण'मित्यादि नवपदात्मको नमस्कारः, स चाष्टसंपदष्टषष्ठ्यक्षरमयोऽङ्गोपाङ्गादि श्रुतादभन्नः, परीक्षा स चैवं-नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमो उवज्झायाणं नमो लोए सव्वसाहणं । एसोपंच नमुकारो, सव्वपाव८ विश्रामे ॥१४॥
प्पणासणो । मंगलाणं च सव्वेसिं, पढम हवइ मंगलं ॥२॥ एवंविधनमस्कारस्याप्यादिपदं 'नमो अरिहंताणमिति' एतत्पदस्य व्याख्यानमुपक्रमादिमिश्चतुर्भिरनुयोगद्वारैः कर्त्तव्यं, यतो जैनप्रवचनप्राकारस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यदागमः-"चत्तारि अणुओगद्दारा पं०, तं०-उबक्कसो निकखेवो अणुगमो नओ अ"त्ति श्रीअनुयोगद्वारे, एषां निरुक्तिस्त्वेवम्-उपक्रमणं-दूरस्थस्य वस्तुनस्तैस्तैः प्रकारैः समीपनयनमुपक्रमः १ नियतं निश्चितं वा नामादिसंभवत्पक्षरचनात्मकं न्यसनं निक्षेपः २ अनुरूपं-सूत्रार्थाबाधया तदनुगुणं गमनं-संहितादिक्रमेण व्याख्यातुः प्रवर्तनमनुगमः ३ नयनम्-अनन्तधर्मात्मकस्य वस्तुनो नियतैकधर्मालम्बनेन प्रतीतौ प्रापणं नयः ४, क्रमप्रयोजनं त्वेवं-नानुपूर्व्यादिभिासदेशमनानीतं शास्त्रं निक्षेपैनिःप्तुं शक्यते १ न चौघनिष्पबादिनिक्षेपैरनिक्षिप्तमनुगन्तुं २ नापि सूत्राद्यनुगमेनाननुगतं नयैर्विचारयितुं शक्य ३ मित्यमीषां क्रमः, तत्रोपक्रमोऽपि लौकिकलोकोत्तरभेदाविधा, तत्राद्यो नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्योढेत्यादि विस्तरजिज्ञासुनाऽनुयोगद्वाराद्यवलोक्यं १,तथा निक्षे. पत्रिधा-ओघनिष्पन्नो १ नामनिष्पन्नः२ सूत्रालापकनिष्पन्नश्चेति३, तत्रौघनिष्पन्ने सामान्यतो नाम श्रीआवश्यकश्रुतस्कन्ध इत्यादि १
नामनिष्पन्न निक्षेपे सामायिकाध्ययनमित्यादि २ सूत्रालापकनिष्पन्न निक्षेपेतु स सति सूत्रे, सूत्रं तु सूत्रानुगमे,सूत्रानुगमस्त्वनुयोगमेदः, जयतोऽनुगमो द्विधा-सूत्रानुगमः१ नियुक्त्यनुगमश्च २, यदागमः-"से किं तं अणुगमे १,२ दुविहे पं, तं०-सुत्ताणुगमे १ निज्जुत्तिअ
| णुगमे २"त्ति श्रीअनु०, तथा नियुक्त्यनुगमोऽपि त्रिविधः-निक्षेपनियुक्त्यनुगमः १ उपोद्घातनिर्युक्त्यनुगमः२ सूत्रस्पर्शिकनियुक्त्य
OHOROROUGHOUGHOUSKONOHORS
जाOOKGROUGHROUGHORRONORSHA
१४२॥
For Person and Prive Us Only