________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥ १४१ ॥
DIGHODISIONGOING ONGONGRE
लेलोवेगंपि पयं वक्खाणिज्वंतमेव सव्वमुहं । अणुओगदारविहिणा परुप्परं जेण साविक || १४६|| तेनैव कारणेनैकमपि पदम् उपलक्षणाद्वाक्यादीनां परिग्रहः, व्याख्यायमानं सर्वमुखं - सर्वतोमुखं स्यात्, एकस्यापि पदादेव्र्याख्याने क्रियमाणे सर्वस्याप्यभिलाप्यस्यार्थस्यावतारः स्यात्, तत्कथमित्याह - येन कारणेनानुयोगद्वारविधिना - अनुयोगद्वारसूत्रोतपद्धत्या परस्परं सापेक्षं श्रुतमात्रमपीतिगाथार्थः || १४६ || अथ परस्परसापेक्षतायां हेतुमाह
जमुवक्कम निकखेवाणुगमणएहिंपि होइ वक्खाणं । पयमित्तस्सवि सुत्ते सुत्तं पुणऽणेगहा पयडं ॥ १४७॥ यद्-यस्मादुपक्रमनिक्षेपानुगमनयैश्चतुर्भिरनुयोगद्वारोक्तैर्द्वारैव्र्याख्यानं सूत्रे पदमात्रस्यापि व्याख्यानं भवति, तत्र सूत्रं पुनरनेकधा - अनेकप्रकारं प्रकटं- प्रसिद्धं वर्त्तते, यतः किंचित्कालिकं किंचिदुत्कालिकं किंचिदङ्गरूपं किंचिदुपाङ्गरूपं किंचिच्छेदरूपं किंचित्प्रकरणरूपं, सूत्रस्वभावमेव किंचिनिर्युक्तिरूपं सूत्रार्थो भयस्वभावं - स्वव्याख्येयसूत्रापेक्षया व्याख्यानरूपं स्वव्याख्यापेक्षया च सूत्रस्वभावम् एवमन्यदपि यथासंभवं भाष्याद्यपि बोध्यमितिगाथार्थः ॥ १४७॥ अथैवं व्याख्याने प्रकृते किमागच्छतीत्याहएवं सुअवकखाणे पुण्णेहिं पइपयंपि जिणपडिमा । पच्चक्वावि अ आगम भणिआ सुणिआ य तिस्थंमि ॥ १४८ ॥ एवं प्रागुक्तविधिना श्रुतव्याख्याने प्रत्यक्षाऽपि - अच्छिन्नपरम्परामार्गपतितत्वेन तीर्थस्याध्यक्षसिद्धापि जिनप्रतिमा प्रतिपदम्आस्तामङ्गादि श्रुतं 'नमो अरिहंताण' मित्यादिरूपं यत्पदं तादृशं पदं पदं प्रति प्रतिपदमागमभणिता ज्ञाता स्यात्, किं: १- पुण्यैःपुण्यभाग्भिः, न पुनरचेतनकल्पैरित्यर्थः, क१ - तीर्थे - अच्छिन्नपरम्परागते तीर्थे, तेन कुपाक्षिकादिसमुदाये तत्परिज्ञानाभावेऽपि न दोषः, तस्य तीर्थमाह्मत्वात्, अथ प्रसङ्गतस्तद्व्याख्यानपद्धतेर्दिग्दर्शनं त्वेवं तथाहि - जैनप्रवचने श्रुतमात्रस्याप्यादिसूत्रं सामायि
Jain Education International
For Personal and Private Use Only
NGOINGKONGHO
HORONGHOIGHONO
पदमात्रव्याख्याने प्रतिमासिद्धिः
॥१४॥
www.jainelibrary.org