SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥ १४१ ॥ DIGHODISIONGOING ONGONGRE लेलोवेगंपि पयं वक्खाणिज्वंतमेव सव्वमुहं । अणुओगदारविहिणा परुप्परं जेण साविक || १४६|| तेनैव कारणेनैकमपि पदम् उपलक्षणाद्वाक्यादीनां परिग्रहः, व्याख्यायमानं सर्वमुखं - सर्वतोमुखं स्यात्, एकस्यापि पदादेव्र्याख्याने क्रियमाणे सर्वस्याप्यभिलाप्यस्यार्थस्यावतारः स्यात्, तत्कथमित्याह - येन कारणेनानुयोगद्वारविधिना - अनुयोगद्वारसूत्रोतपद्धत्या परस्परं सापेक्षं श्रुतमात्रमपीतिगाथार्थः || १४६ || अथ परस्परसापेक्षतायां हेतुमाह जमुवक्कम निकखेवाणुगमणएहिंपि होइ वक्खाणं । पयमित्तस्सवि सुत्ते सुत्तं पुणऽणेगहा पयडं ॥ १४७॥ यद्-यस्मादुपक्रमनिक्षेपानुगमनयैश्चतुर्भिरनुयोगद्वारोक्तैर्द्वारैव्र्याख्यानं सूत्रे पदमात्रस्यापि व्याख्यानं भवति, तत्र सूत्रं पुनरनेकधा - अनेकप्रकारं प्रकटं- प्रसिद्धं वर्त्तते, यतः किंचित्कालिकं किंचिदुत्कालिकं किंचिदङ्गरूपं किंचिदुपाङ्गरूपं किंचिच्छेदरूपं किंचित्प्रकरणरूपं, सूत्रस्वभावमेव किंचिनिर्युक्तिरूपं सूत्रार्थो भयस्वभावं - स्वव्याख्येयसूत्रापेक्षया व्याख्यानरूपं स्वव्याख्यापेक्षया च सूत्रस्वभावम् एवमन्यदपि यथासंभवं भाष्याद्यपि बोध्यमितिगाथार्थः ॥ १४७॥ अथैवं व्याख्याने प्रकृते किमागच्छतीत्याहएवं सुअवकखाणे पुण्णेहिं पइपयंपि जिणपडिमा । पच्चक्वावि अ आगम भणिआ सुणिआ य तिस्थंमि ॥ १४८ ॥ एवं प्रागुक्तविधिना श्रुतव्याख्याने प्रत्यक्षाऽपि - अच्छिन्नपरम्परामार्गपतितत्वेन तीर्थस्याध्यक्षसिद्धापि जिनप्रतिमा प्रतिपदम्आस्तामङ्गादि श्रुतं 'नमो अरिहंताण' मित्यादिरूपं यत्पदं तादृशं पदं पदं प्रति प्रतिपदमागमभणिता ज्ञाता स्यात्, किं: १- पुण्यैःपुण्यभाग्भिः, न पुनरचेतनकल्पैरित्यर्थः, क१ - तीर्थे - अच्छिन्नपरम्परागते तीर्थे, तेन कुपाक्षिकादिसमुदाये तत्परिज्ञानाभावेऽपि न दोषः, तस्य तीर्थमाह्मत्वात्, अथ प्रसङ्गतस्तद्व्याख्यानपद्धतेर्दिग्दर्शनं त्वेवं तथाहि - जैनप्रवचने श्रुतमात्रस्याप्यादिसूत्रं सामायि Jain Education International For Personal and Private Use Only NGOINGKONGHO HORONGHOIGHONO पदमात्रव्याख्याने प्रतिमासिद्धिः ॥१४॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy