________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१४॥
पुताक ताथाभाव:
-
याज MOHDCHOTgGKOOHOTOHOL
इचाइ पुषभणि इहंपि सम्बंपि होइ भणिअव्वं । तेणं तयंतमेअं जयधम्मो केरिसो धम्मो ?॥१४॥
इति-प्रागुक्तमादिर्यस्य तद् इत्यादि पूर्वभणितं "तत्थवि राया सूरी'त्यादि गाथानन्तरं 'सूरीण संतईओ' इत्यादिका या एकविंशतितमा गाथा तदादिसकलं यत्प्राग्भणितं तदिहापि-अत्राधिकारेऽपि प्रसङ्गप्राप्तं सर्व भणितव्यं भवति, तेन कारणेन, तदन्तहास्याधिकारस्य तीर्थस्वरूपमरूपणालक्षणस्यान्तं-पर्यवसानः, किं?-'जयहम्मो केरिसो धम्मोत्ति द्विचत्वारिंशत्तमगाथापर्यन्ते तदन्तं बाच्यमिहापीतिगाथार्थः ॥१४३।। अथ तीर्थसिद्धान्तयोः संगतिमाहएवं तित्थविआरे कसबढे परिकखिअस्स तित्थस्स । आयत्तो सिद्धंतो अत्थि अतित्थस्स नायत्तो ॥१४४॥
एवं-प्रागुक्तप्रकारेण तीर्थविचारे-किं तीर्थ किं चातीर्थमिति सप्रतिपक्षतीर्थविचारे, किंलक्षणे?--कपपट्टे-सुवर्णपरीक्षानिमित्तं कपपट्ट इव कपपदृस्तस्मिन् परीक्षितस्य-परीक्षा प्रापितस्य तीर्थस्वायत्तः-तद्वशः सिद्धान्तोऽस्तीति, अतीर्थस्य नायत्तः-तीर्थव्यतिरितस्य कुपाक्षिकादेरायत्तो नास्तीतिगाथार्थः ॥१४४॥ अथ स सिद्धान्तः किमादिको भवतीत्याह
सो सामाइअमाई दुवालसंगित्ति संगओ सयलो। जिणभासिअस्थमूलो सीसपसीसाइकयरयणो ॥१४॥ | सः-सिद्धान्तः सामायिकादि द्वादशाङ्गीति-सामायिकसूत्रादारभ्य द्वादशाङ्गीपर्यन्तमिति सकला-संपूर्णः अपिरध्याहार्यः संपूर्णोऽपि संगतः-परस्परमविरुद्धः, सर्वज्ञभाषितत्वात् , किंलक्षणो?-जिनभाषितार्थो मूलं यस्य स तथा, शिष्यप्रशिष्यादिमिः कृता | रचना-मूत्रादिपाठरूपा यस्य स तथा, क्षायिकभावे प्रवर्त्तमानाद्भगवतो निर्गतस्यार्थस्यैकरूपत्वेऽपि पाठरचनानानात्वात् , शिष्यप्रशिष्यादीनां थायोपशमिकभावे प्रवर्त्तमानत्वात् , बायोपशमिकस्सैकरूपत्वासंभवादितिगाथार्थः ॥१४५॥ अथ किं संपनमित्याह
GookGROUGHOUGHOUGROGHON
॥१४०॥
For Personed
Private Use Only