SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१४॥ पुताक ताथाभाव: - याज MOHDCHOTgGKOOHOTOHOL इचाइ पुषभणि इहंपि सम्बंपि होइ भणिअव्वं । तेणं तयंतमेअं जयधम्मो केरिसो धम्मो ?॥१४॥ इति-प्रागुक्तमादिर्यस्य तद् इत्यादि पूर्वभणितं "तत्थवि राया सूरी'त्यादि गाथानन्तरं 'सूरीण संतईओ' इत्यादिका या एकविंशतितमा गाथा तदादिसकलं यत्प्राग्भणितं तदिहापि-अत्राधिकारेऽपि प्रसङ्गप्राप्तं सर्व भणितव्यं भवति, तेन कारणेन, तदन्तहास्याधिकारस्य तीर्थस्वरूपमरूपणालक्षणस्यान्तं-पर्यवसानः, किं?-'जयहम्मो केरिसो धम्मोत्ति द्विचत्वारिंशत्तमगाथापर्यन्ते तदन्तं बाच्यमिहापीतिगाथार्थः ॥१४३।। अथ तीर्थसिद्धान्तयोः संगतिमाहएवं तित्थविआरे कसबढे परिकखिअस्स तित्थस्स । आयत्तो सिद्धंतो अत्थि अतित्थस्स नायत्तो ॥१४४॥ एवं-प्रागुक्तप्रकारेण तीर्थविचारे-किं तीर्थ किं चातीर्थमिति सप्रतिपक्षतीर्थविचारे, किंलक्षणे?--कपपट्टे-सुवर्णपरीक्षानिमित्तं कपपट्ट इव कपपदृस्तस्मिन् परीक्षितस्य-परीक्षा प्रापितस्य तीर्थस्वायत्तः-तद्वशः सिद्धान्तोऽस्तीति, अतीर्थस्य नायत्तः-तीर्थव्यतिरितस्य कुपाक्षिकादेरायत्तो नास्तीतिगाथार्थः ॥१४४॥ अथ स सिद्धान्तः किमादिको भवतीत्याह सो सामाइअमाई दुवालसंगित्ति संगओ सयलो। जिणभासिअस्थमूलो सीसपसीसाइकयरयणो ॥१४॥ | सः-सिद्धान्तः सामायिकादि द्वादशाङ्गीति-सामायिकसूत्रादारभ्य द्वादशाङ्गीपर्यन्तमिति सकला-संपूर्णः अपिरध्याहार्यः संपूर्णोऽपि संगतः-परस्परमविरुद्धः, सर्वज्ञभाषितत्वात् , किंलक्षणो?-जिनभाषितार्थो मूलं यस्य स तथा, शिष्यप्रशिष्यादिमिः कृता | रचना-मूत्रादिपाठरूपा यस्य स तथा, क्षायिकभावे प्रवर्त्तमानाद्भगवतो निर्गतस्यार्थस्यैकरूपत्वेऽपि पाठरचनानानात्वात् , शिष्यप्रशिष्यादीनां थायोपशमिकभावे प्रवर्त्तमानत्वात् , बायोपशमिकस्सैकरूपत्वासंभवादितिगाथार्थः ॥१४५॥ अथ किं संपनमित्याह GookGROUGHOUGHOUGROGHON ॥१४०॥ For Personed Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy