SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा तीर्थस्थितिः, येन तीर्थकरेण यत्तीथं प्रवर्तितं तत्तीर्थ यावत्तस्य तीर्थस्य प्रवृत्तिस्तावदच्छिन्नमेव भवति, उच्छिन्ने तीर्थे, आस्तां महान् पुस्तक८ विश्रामे कालः, समयमात्रमप्युच्छिन्ने तीर्थे तीर्थकरादन्यः, आस्तामन्यः, सर्वज्ञः-केवल्यपि संधातुं न समर्थः, एतच्चातीर्थसिद्धवक्तव्यताया- तीर्थाभावः ॥१३९॥10 मागमे प्रतीतमेवेति गाथार्थः ।।१४०।। अथ तीर्थ किमुच्यते इत्याह तित्थं चाउव्वणो संघो तत्थेव आइमो समणो । न विणा तित्थं निग्गंथेहिंति पवयणवयणाओ॥१४॥ तीर्थ चातुर्वर्णः संघः-साधुसाध्वीश्रावकश्राविकालक्षणः समुदायो, न पुनरुत्सूत्रभाष्यादिसमुदायः, तत्र चादिमः श्रमणःसाधुः, चतुर्वपि वर्णेषु प्रथमः साधुरित्यर्थः, तत्र हेतुमाह-"न विणा तित्थं निग्गंथेहि'न्ति प्रवचनवचनात् , निर्ग्रन्थैर्विना-साधुभिविना तीर्थ न स्याद् , यद्यपि चतुर्णा वर्णानामन्योऽन्यानुविद्धत्वादेकाकी वर्णः कोऽपि न स्यात् , एकस्याप्यभावे तीर्थोच्छेदापत्तेः, तथापि साधोमुख्यत्वादितिगाथार्थः॥१४१॥ अथ साधुष्वपि सरिर्मुख्यः, स च कीदृशः कथं स्यादित्याह तत्थवि राया सूरी सो सूरिपरंपराइ अहिसित्तो। सोहम्माओ जंबू जंबूओ पभव इचाइ ॥१४२॥ तत्रापि-साधुष्वपि राजा सूरिः-आचार्यः, स च मूरिः सूरिपरम्परयाऽभिषिक्तः-आचार्यपरिपाट्यागतेनाचार्येण सूरिपदे | स्थापितः स्यात् , न पुनः स्वयमेव सूरिः स्यात् , "राया न होइ सयमेव धारतो चामराडोवे"त्ति वचनात् , दृष्टान्तमाह-'सोहम्मा-1 JOBउत्ति सुधर्मतो जम्बूः-श्रीसुधर्मस्वामिना निजपट्टे जम्बूस्वामी मूरिपदे स्थापितः, जम्बूतः प्रभवः-श्रीजम्बूस्वामिनाऽपि श्रीप्रभवः । स्वपदे स्थापित इत्यादि यावत्संप्रति श्रीविजयदानमूरिस्थापिताः श्रीहीरविजयसूरयः, एवं परिपाट्या स्थापितः सूरिस्मरिरुच्यते, न पुनर्लुम्पकादिषु कुपाक्षिकेषु विकल्पिता अपीतिगाथार्थः ॥१४२।। अथ तीर्थस्वरूपं बहुवक्तव्यं तत्रातिदेशमाह ॥१३॥ SHONOHOROROSOTORORA Jan Education Interior For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy