SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१३७॥ Jain Educationa SIGHO OSHONSOO दातव्या, यदागमः - "तओ अवायणिजा पं० तं० अविणीए विगईपडिबद्धे अविउसवितपाहुडे । ततो कप्पंति वायत्तते विणीए अविगतीपडिबद्धे विउसवितपाहुडे (२०३) इत्यादि श्रीस्थानाङ्गे, एतडीका यथा 'तओ' इत्यादि सुगमं, नवरं न वाचनीयाः- सूत्रं न पाठनीयाः, अत एवार्थमप्यश्रावणीयाः, सूत्रादर्थस्य गुरुत्वात्, तत्राविनीतः सूत्रार्थदातुर्वन्दनादि विनयरहितः, तद्वाचने हि दोषाः, यत उक्तं- "इहरहवि ताव थन्भइ अविणीओ लंभिओ किमु सुएणं ? | माणड्डो नासिहिई खएव खारोवसेगाओ || १ || गोजूहस्स पडागा सयं पलायस्स वडइ अ वेगं । दोसोदए व समणं न होइ न निआणतुल्लं च ॥ २॥ निदानतुल्यमेव भवतीत्यर्थः, विणयाहीआ विजा देइ फलं इह परे अ लोगंमि । न फलं अविणय गहीआ सस्साणि व तो अहीणाई || ३ ||” ति, तथा विकृतिप्रतिबद्धो-घृतादिरस विशेषगृद्धोऽनुपधानकारीतिभावः, इहापि दोष एव, यदाह - "अतवो न होइ जोगो नय फलए इच्छिअं फलं विखा । अवि फलति विउलमगुणं साहणहीणा जहा विज || १ || "त्ति, अव्यवसितं - अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिकं परमक्रोधो यस्य सोऽव्यसितप्राभृतः, उक्तं च- "अप्पेऽविय परमाणि अवराहे वयह खामिअं तं च । बहुसो उदीरयंतो अविउसिअपाहुडो स खलु ॥ १ ॥ ति परमाणि-परमक्रोधसमुद्घातं व्रजतीतिभावः, एतस्य वाचने इहलोकतस्त्यागः, अस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वादूपरक्षिप्तबीजवदिति, आह - "दुविहो उ परिचाओ इह चोअण कलह देवयाछलणं । परलोगंमि अ अफलं खित्तंपि व ऊसरे बीअं ॥ १||” ति, एतद्विपर्ययसूत्रं सुगमं" एवं परीक्षापूर्वक वाचनादि केवल पुस्तकादसंभव्येव, कुतः सिद्धान्तगन्धोऽपि १, अयं भावः - यदि पुस्तकात्तीर्थप्रवृत्तिस्तर्हि वृक्षादपि तीर्थप्रवृत्तिर्भवतीति केन निरोद्धुं शक्या ?, उभयत्रापि युक्तेस्तौल्यात्, परिकखासुति बहुवचनं परीक्षाबाहुल्यसूचकमितिगाथार्थः ॥१३७॥ अथ पुस्तकमात्रात्तीर्थप्रवर्त्तनेऽतिप्रसङ्गेन दूषयितुमाह For Personal and Private Use Only पुस्तकतीर्थाभावः ॥१३७॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy