________________
श्रीप्रवचन
परीक्षा ८विश्रामे ॥१३५॥
HORORSTORRORDROOROHORORO
छंदमणुअत्तमाणेहिं । आराहिओ गुरुजणो सुअं बहुविहं लहुं देह ।।१॥ इति श्रीआव०नि० (१३८) तथा श्रुतग्रहणविधिरपि "ठाणं|
पुस्तकपमजिऊणं दुन्नि निसिजाउ हुंति कायब्वा । एगा गुरुणो भणिआ बीआ पुण होइ अक्खाणं ॥१॥दो चेव मत्तगाई खेले तह काइ-10 तीर्थाभाव:
आइवीअंतु जावइआ य सुणेति सम्वेवि अते उ वंदति ॥२॥ सव्वे काउस्सग्गं करिति सचे पुणोवि वंदति । नासन्नि नाइदुरे |गुरुवयणपडिच्छगा हुंति ॥३।। निहाविगहापरिवञ्जिएहिं गुचेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं उवउत्तेहिं सुणेअव्वं ॥४॥ अभि| खंतेहिं सुभासिआई वयणाई अत्थसाराई । विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥२॥ गुरुपरितोसगएण गुरुभत्तीए तहेव विणएणं । इच्छिअसुत्तत्थाणं खिप्पं पारं समुवइंति ॥६॥ इत्यादि श्रीआव०नि० (३,७०४-७०९)तथा 'पूजा जस्स पसीअंति, संबुद्धा पुव्यसंथुआ। पसन्ना लाभविस्संति, विउलं अहिअंसुअं॥१॥(७-४६*) इत्यादि, तथा "एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सिस्सस्स, वागरिज जहासुअं ॥२॥ इति श्रीउत्तराध्ययनसूत्रे(७-२३*) सर्वत्रापि श्रुतग्रहणविधिप्रेर्वायत्त एव भणितः, न पुनः प्लस्तकायत्तः, तथा 'परिक्ख'त्ति दीक्षावाचनयोः परीक्षाऽपि, अयं दीक्षायोग्यो भवति नवेति परीक्षापूर्वमेव शिष्यस्य दीक्षा दातव्या, यदागमः-"ततो णो कप्पंति पवावेत्तए, तं०-पंडए वातिए कीवे, एवं मुंडावित्तए,सिक्खावित्तए,उवहावित्तए,संभुंजितए संवासित्तए"त्ति श्रीस्थानाङ्गे (२०२) एतट्टीका यथा 'तओ' इत्यादि कण्ठ्यं, किंतु पण्डगं-नपुंसकं, तच्च लक्षणादिना विज्ञाय परिहर्त्तव्यं, लक्षणानि चास्य "महिलासहावो सरवण्णभेओ, मिदं महंतं मउई अवाया। ससद्दगं मुत्तमफेणगं च, एआणि छप्पंडगलक्षणाणि||||"त्ति, तथा वातोऽस्यास्तीति वातिकः, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदान शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु वाहिअत्ति पाठः, तत्र
॥१३॥
DooGROGROLOROOHOUGH
Jan Education Intebon
For Personal and Private Use Only
www.
byorg