SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८विश्रामे ॥१३५॥ HORORSTORRORDROOROHORORO छंदमणुअत्तमाणेहिं । आराहिओ गुरुजणो सुअं बहुविहं लहुं देह ।।१॥ इति श्रीआव०नि० (१३८) तथा श्रुतग्रहणविधिरपि "ठाणं| पुस्तकपमजिऊणं दुन्नि निसिजाउ हुंति कायब्वा । एगा गुरुणो भणिआ बीआ पुण होइ अक्खाणं ॥१॥दो चेव मत्तगाई खेले तह काइ-10 तीर्थाभाव: आइवीअंतु जावइआ य सुणेति सम्वेवि अते उ वंदति ॥२॥ सव्वे काउस्सग्गं करिति सचे पुणोवि वंदति । नासन्नि नाइदुरे |गुरुवयणपडिच्छगा हुंति ॥३।। निहाविगहापरिवञ्जिएहिं गुचेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं उवउत्तेहिं सुणेअव्वं ॥४॥ अभि| खंतेहिं सुभासिआई वयणाई अत्थसाराई । विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥२॥ गुरुपरितोसगएण गुरुभत्तीए तहेव विणएणं । इच्छिअसुत्तत्थाणं खिप्पं पारं समुवइंति ॥६॥ इत्यादि श्रीआव०नि० (३,७०४-७०९)तथा 'पूजा जस्स पसीअंति, संबुद्धा पुव्यसंथुआ। पसन्ना लाभविस्संति, विउलं अहिअंसुअं॥१॥(७-४६*) इत्यादि, तथा "एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सिस्सस्स, वागरिज जहासुअं ॥२॥ इति श्रीउत्तराध्ययनसूत्रे(७-२३*) सर्वत्रापि श्रुतग्रहणविधिप्रेर्वायत्त एव भणितः, न पुनः प्लस्तकायत्तः, तथा 'परिक्ख'त्ति दीक्षावाचनयोः परीक्षाऽपि, अयं दीक्षायोग्यो भवति नवेति परीक्षापूर्वमेव शिष्यस्य दीक्षा दातव्या, यदागमः-"ततो णो कप्पंति पवावेत्तए, तं०-पंडए वातिए कीवे, एवं मुंडावित्तए,सिक्खावित्तए,उवहावित्तए,संभुंजितए संवासित्तए"त्ति श्रीस्थानाङ्गे (२०२) एतट्टीका यथा 'तओ' इत्यादि कण्ठ्यं, किंतु पण्डगं-नपुंसकं, तच्च लक्षणादिना विज्ञाय परिहर्त्तव्यं, लक्षणानि चास्य "महिलासहावो सरवण्णभेओ, मिदं महंतं मउई अवाया। ससद्दगं मुत्तमफेणगं च, एआणि छप्पंडगलक्षणाणि||||"त्ति, तथा वातोऽस्यास्तीति वातिकः, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदान शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु वाहिअत्ति पाठः, तत्र ॥१३॥ DooGROGROLOROOHOUGH Jan Education Intebon For Personal and Private Use Only www. byorg
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy